
नवदेहली। भारतं विश्वस्तरीयं क्षेपणास्त्रप्रौद्योगिकीगृहं वर्तते, तत्र सर्वविधप्रक्षेपणानि सन्ति । एतानि क्षेपणास्त्राणि देशस्य रक्षणाय पूर्णतया समर्थाः सन्ति । देशस्य रोगप्रतिरोधकशक्तिं वर्धयति । रक्षासंशोधनविकाससङ्गठनस्य पूर्वप्रमुखः जी सतीशरेड्डी इत्यनेन मीडियाभिः सह विशेषवार्तालापेन एतत् उक्तम्। सम्प्रति सः रक्षामन्त्रिणः वैज्ञानिकपरामर्शदाता अस्ति ।
रेड्डी इत्यनेन उक्तं यत् अत्याधुनिकक्षेपणास्त्रविकासस्य निर्माणस्य च क्षेत्रे भारतं स्वावलम्बी जातम्। अत्याधुनिकक्षेपणास्त्रविकासस्य दृष्ट्या भारतं विश्वस्य चयनितदेशेषु समाविष्टम् अस्ति । सः सर्वविधं क्षेपणास्त्रं कर्तुं समर्थः अस्ति ।
भारतं अधुना अत्याधुनिकं दीर्घदूरपर्यन्तं सटीकप्रहारक्षेपणानि निर्मातुं समर्थः अस्ति । सेना, वायुसेना, नौसेना च कृते एतादृशाः क्षेपणास्त्राः निर्मीयन्ते । एस्ट्रा वायु-वायु-क्षेपणास्त्रम् अस्य प्रकारस्य अद्वितीयं क्षेपणास्त्रम् अस्ति । तथैव भारते अपि विभिन्नक्षमतायुक्तानि बहूनि भूपृष्ठीय-क्षेपणानि सन्ति । अस्माकं क्रूज-क्षेपणास्त्राः अपि सन्ति ।
एते सर्वे मिलित्वा देशस्य सुरक्षाक्षमतां सुदृढां कुर्वन्ति । रेड्डी उक्तवान्, भारतं क्षेपणास्त्रविकासक्षेत्रे विश्वस्य शीर्षपञ्चसु देशेषु अन्यतमम् अस्ति। अन्तरिक्षे गच्छन्तं उपग्रहं लक्ष्यं कर्तुं भारतेन अपि अस्य क्षेपणास्त्रस्य परीक्षणं कृतम् अस्ति । एतया सामर्थ्येन भारतं विश्वे चतुर्थः देशः अस्ति । पूर्वं एषा क्षमता केवलं रूस-अमेरिका-चीन-देशयोः एव आसीत् ।