
नव देहली। (National Science Day 2023) (History In Hindi) अस्मिन् वर्षे राष्ट्रियविज्ञानदिवसस्य विषयः वैश्विककल्याणार्थं वैश्विकविज्ञानं स्थापितं यत् देशे सर्वत्र आचर्यते। रमनप्रभावस्य आविष्कारस्य निमित्तं प्रतिवर्षं २८ फेब्रुवरी दिनाङ्के राष्ट्रियविज्ञानदिवसः आचर्यते ।
राष्ट्रीयविज्ञानदिवसः २०२३ : ब्रह्माण्डे जीवनस्य, सृष्टेः, विनाशस्य च प्रक्रियां अवगन्तुं केषाञ्चन सैद्धान्तिक-व्यावहारिक-पद्धतीनां उपयोगेन अस्माकं विश्वस्य अध्ययनं विज्ञानम् अस्ति । विज्ञानक्षेत्रे भारतस्य समृद्धः इतिहासः अस्ति, यत्र अनेके प्रकाशकाः देशं गौरवं कृतवन्तः । सी. वी. रमणः विज्ञानक्षेत्रे एतादृशः एकः प्रबलः अस्ति । भारते २८ फेब्रुवरी दिनाङ्के राष्ट्रियविज्ञानदिवसः आचर्यते । एषः एव दिवसः यदा देशस्य महान् वैज्ञानिकः सी.वी.
राष्ट्रीय विज्ञान दिवस : इतिहास
तमिलब्राह्मणपरिवारस्य सी.वी.रमनः विद्यालये ततः विश्वविद्यालये च आशाजनकः छात्रः आसीत् । रमणः सङ्गीतध्वनिभौतिकशास्त्रस्य अध्ययनं कृत्वा अन्ते प्रकाशस्य प्रकीर्णनस्य घटनायाः अवलोकनं विश्लेषणं च कर्तुं आरब्धवान् । तस्य अध्ययनेन ‘रमणप्रभाव’ इति नाम्ना प्रसिद्धा नूतना आविष्कारः अभवत् ।
रमन इफेक्ट् : ‘रमण इफेक्ट’ किम् ?
वैज्ञानिकः सी.वी.रमनः १९२८ तमे वर्षे फेब्रुवरी-मासस्य २८ दिनाङ्के ‘रमन-प्रभावस्य’ आविष्कारं कृतवान् । यदि प्रकाशः पारदर्शकं वस्तु गच्छति तर्हि प्रकाशस्य कश्चन भागः अपवर्त्यते इति तेन सिद्धम् । यस्य तरङ्गदीर्घता परिवर्तते। अस्य आविष्कारस्य नाम रमन इफेक्ट् इति अभवत् ।
नोबेल् पुरस्कारः – सी. वी. रमणः नोबेल् पुरस्कारेण पुरस्कृतः
सी. वी. रमणः ‘रमन इफेक्ट्’ इत्यस्य आविष्कारस्य कृते १९३० तमे वर्षे नोबेल् पुरस्कारेण पुरस्कृतः । सी. वी. रमनः प्रथमः एशियादेशीयः आसीत् यः नोबेल् पुरस्कारं प्राप्तवान् । सी. वी. रमणः १९५४ तमे वर्षे भारतरत्नेन पुरस्कृतः अपि अभवत् ।
राष्ट्रियविज्ञानदिवसः : अस्य वर्षस्य विषयः कः ?
“वैश्विककल्याणाय वैश्विकविज्ञानम्” इति अस्मिन् वर्षे राष्ट्रियविज्ञानदिवसस्य विषयः अस्ति। केन्द्रीयमन्त्री डॉ. जितेन्द्रसिंहः नवीदिल्लीनगरस्य राष्ट्रियमाध्यमकेन्द्रे एतत् विषयं प्रकटितवान्। विषयस्य अर्थः अस्ति यत् भारतसहितं समग्रं विश्वं २०२३ तमे वर्षे नूतनानां वैश्विकचुनौत्यानां सामनां कुर्वन् अस्ति। एतेषां आव्हानानां सामना कर्तुं विश्वस्य कल्याणाय च विज्ञानस्य महत्त्वं प्रकाशयितुं आवश्यकम्।
राष्ट्रियविज्ञानदिवसः- अस्य दिवसस्य किं प्रयोजनम् ?
जनानां मध्ये विज्ञानविषये रुचिं वर्धयितुं समाजे विज्ञानविषये जागरूकतां जनयितुं च प्रतिवर्षं राष्ट्रियविज्ञानदिवसः आचर्यते। अस्मिन् मानवजातेः प्रगतेः कृते वैज्ञानिकविश्लेषणस्य आविष्कारस्य च महत्त्वं प्रकाशितम् अस्ति । एतत् भारतीयनागरिकान् भौतिकजगत् प्रभावितं कुर्वतां घटनानां अध्ययनं अवगमनं च कर्तुं प्रोत्साहयति ।