
(मनीष सिसोडिया गिरफ्तारी) मद्यघोटाले प्रकरणे मनीष सिसोडिया इत्यस्य गिरफ्तारीविरुद्धस्य आवेदनस्य सर्वोच्चन्यायालये सुनवायी प्रचलति। (मनीष सिसोडिया गिरफ्तारी) मद्यघोटाले प्रकरणे सीबीआईद्वारा गृहीतस्य देहली उपसीएम मनीष सिसोडिया सर्वोच्चन्यायालयात् अपि राहतं न प्राप्तवान्। मुख्यन्यायाधीशः डी.वाई.चन्द्रचूडस्य न्यायालयः अवदत् यत् भवान् प्रत्यक्षतया अत्र किमर्थम् आगतः। भवतः बहवः विकल्पाः आसन्, अत्र आगमनस्य स्थाने बहवः विकल्पाः विचारयितुं शक्नुवन्ति स्म । जमानतार्थं देहली उच्चन्यायालये अपि गन्तुं शक्नुवन्ति स्म। श्रवणसमये मनीषसिसोदिया इत्यस्य प्रतिनिधित्वेन अभिषेक मनुसिंहवी इत्यनेन उक्तं यत् एतत् गिरफ्तारी अवैधम् अस्ति। अस्मिन् नियमानाम् उल्लङ्घनं कृतम् अस्ति तथा च एषा कार्यवाही राजनैतिकषड्यंत्रेण कृता अस्ति।
अस्मिन् विषये मुख्यन्यायाधीशः डी.वाई.चन्द्रचूडः अवदत् यत् भवान् अस्मिन् विषये उच्चन्यायालयम् अपि गन्तुं शक्नोति। सः अवदत् यत् भवतः जमानत आवेदनं दातुं विकल्पः अपि अस्ति। मुख्यन्यायाधीशः अवदत् यत् अस्मिन् विषये भवतः बहवः विकल्पाः सन्ति, तेषु एकः अस्ति यत् भवतः दिल्ली उच्चन्यायालये एव जमानत आवेदनं दाखिलं स्यात्। न केवलम् एतत् न्यायमूर्तिः एल. नरसिंहनः अग्रे अधिकं प्रबलतया टिप्पणीं कृतवान् यत् ‘देहल्यां घटितम् इति कारणेन एव वयं कस्मिन् अपि प्रकरणे हस्तक्षेपं कर्तुं न शक्नुमः’ इति । एवं प्रकारेण कोऽपि विषयः प्रत्यक्षतया सर्वोच्चन्यायालये आगन्तुं न शक्नोति। सः अवदत् यत् यदि वयं प्रत्यक्षतया विषयं शृणोमः तर्हि स्वस्थः अभ्यासः न भविष्यति।
इति उक्त्वा पीठिका मनीष सिसोदिया इत्यस्मै किमपि राहतं दातुं न अस्वीकृतवती । अस्मिन् विषये तस्य वकीलः अभिषेक मनुसिंहवीः पीठिकां न्यवेदयत् यत् न्यूनातिन्यूनं सः आदेशं दातव्यः यत् निष्पक्षन्यायालयेन मनीषसिसोडिया इत्यस्मै तत्क्षणमेव जमानतं दातव्यम् इति। अस्मिन् विषये अपि शीर्षन्यायालयः आदेशं पारयितुं न अस्वीकृत्य अवदत् यत् निम्नन्यायालयः विषयस्य श्रवणं कर्तुं स्वतन्त्रः अस्ति, अतः वयं तस्मै आदेशं दातुं न शक्नुमः। एतस्मिन् समये आम आदमीपक्षेण सिसोदियायाः गिरफ्तारीविरुद्धं दिल्ली उच्चन्यायालये प्रस्तावनाय निर्णयः कृतः इति वार्ता अस्ति। एतेन सह सर्वोच्चन्यायालयस्य निर्णयस्य आदरं कर्तुं दलेन उक्तम्।