
भोपाल: । मध्यप्रदेशस्य गृहमन्त्री डॉ. नरोत्तममिश्रः अद्य अवदत् यत् राष्ट्रियजागृतिसंस्थायाः (एनआईए) निवेशानां आधारेण इन्दौरपुलिसः सरफराजनामकं संदिग्धं गृहीतवान्। संवाददातृभिः सह चर्चायां डॉ. मिश्रः अवदत् यत् अस्मिन् विषये एनआइए-संस्थायाः निवेशः प्राप्तः। तदनन्तरं इन्दौरपुलिसः सरफराजनामकं शङ्कितं निग्रहे गृहीतवान् अस्ति। सः अवदत् यत् पुलिस अस्य विषयस्य गम्भीरतापूर्वकं अन्वेषणं कुर्वती अस्ति। तस्य आधारेण कार्यवाही भविष्यति।
उल्लेखनीयम् यत् आतङ्कवादीनां आक्रमणस्य सम्भावनायाः अनन्तरं कार्ये आगताः पुलिस-गुप्तचर-संस्थाः इन्दौर-नगरस्य ग्रीनपार्क-कालोनी-नगरस्य सरफराज-इत्यस्य प्रश्नं कुर्वन्ति । सरफराजस्य हाङ्गकाङ्ग-सम्बद्धाः प्राप्ताः, परन्तु पाकिस्तानस्य विषये किमपि न कथ्यते । मंगलवासरे पुलिसैः मुम्बई एटीएस, एनआईए च प्रश्नार्थम् अपि आहूता अस्ति। अपरपक्षे अलर्ट्-पश्चात् बम्ब-निष्कासन-दलः अपि इन्दौरनगरे सक्रियः भूत्वा सर्वत्र स्निफर कुक्कुरैः सह जाँचं कुर्वन् अस्ति ।
ग्रीनपार्क कालोनी इत्यस्य फातिमा अपार्टमेण्ट् इत्यत्र निवसतः सरफराजस्य पुत्रः अहमद मेमोनः इति विषये मुम्बईतः एव सन्देशः आगतः आसीत् । मुम्बई एटीएस इत्यनेन गुप्तचरसंस्थायाः ई-मेलद्वारा उक्तं यत् सरफराजः हाङ्गकाङ्ग-चीन-पाकिस्तानदेशयोः प्रशिक्षणं प्राप्य भारतम् आगतः इति । सः महतः आक्रमणस्य मार्गे अस्ति। तदनन्तरं गुप्तचरसंस्था सूचनां सङ्गृह्य सरफराजं गृहीतवती । सोमवासरे रात्रौ चन्दननगरपुलिसस्थाने तस्य प्रश्नोत्तरं कृतवान्, परन्तु आतङ्कवादीक्रियाकलापैः सह सम्बद्धा कोऽपि सूचना न प्राप्ता।
NIA के इनपुट के आधार पर इंदौर पुलिस ने
सरफराज मेमन को हिरासत में लिया है। पूरे मामले की जांच गंभीरता से की जा रही है।शांति के टापू मध्यप्रदेश में कानून का राज है और संदिग्ध गतिविधियों में शामिल किसी भी व्यक्ति को नहीं छोड़ा जाएगा। pic.twitter.com/kO8MidWUiM
— Dr Narottam Mishra (@drnarottammisra) February 28, 2023
सरफराजः एतत् कथयति
सरफराजः अवदत् यत् खजरानायां तस्य औषधस्य दुकानम् अस्ति। तथापि इदानीं निरुद्धम् अस्ति । भगिन्याः मृत्योः अनन्तरं सः हाङ्गकाङ्ग-नगरं गतः आसीत् । प्रायः १२ वर्षाणि यावत् सः हाङ्गकाङ्ग-नगरे मोबाईल्-दुकाने, भोजनालये च कार्यं कृतवान् । पुलिसैः पासपोर्ट् मध्ये हाङ्गकाङ्ग-प्रवेशः प्राप्तः अस्ति । अधुना सः पाकिस्तानस्य सम्पर्कं कृतवान् वा हाङ्गकाङ्गमार्गेण तालिबान्-देशस्य सम्पर्कं कृतवान् वा इति अन्वेषणं क्रियते।
सरफराजः प्रायः गृहात् अनुपस्थितः आसीत्
सरफराजस्य क्रियाकलापाः शङ्किताः सन्ति। सः यदा तस्य दस्तावेजाः आगच्छन्ति स्म तदा एव गृहम् आगच्छति स्म । भवने निवसन्तः जनाः अपि तस्य विषये बहु न वदन्ति । तस्य मातापितरौ अपि पुलिसैः प्रश्नोत्तरं कृतम् अस्ति। अन्वेषणे सम्बद्धानां अधिकारिणां मते सरफराजस्य पाकिस्तानसम्बन्धस्य कडिः अद्यापि सम्बद्धाः न सन्ति। सः पाकिस्तानदेशं गन्तुं अङ्गीकृतवान् अस्ति। सः हाङ्गकाङ्ग-मार्गेण चीन-मार्गेण वा पाकिस्तान-देशं न गतः इति वयं सत्यापयामः । मंगलवासरे एटीएस एनआईए इत्यस्मात् प्राप्तस्य प्रतिवेदनस्य अपि अन्वेषणं करिष्यति।