
राज्यैः सह साझाः दैनिकः तापसचेतना आगामिदिनानां तापतरङ्गस्य पूर्वानुमानं सूचयति। अत एव अस्य विषये मण्डलस्तरस्य तत्कालं सचेतना भवितुमर्हति।
देशस्य अनेकेषु भागेषु पूर्वमेव मार्चमासे यत् तापमानं भवति तस्मात् अधिकं तापमानं भवति । अनेन अस्मिन् वर्षे तीव्रतापतरङ्गस्य विषये चिन्ता उत्पन्ना अस्ति । एतस्मिन् समये केन्द्रसर्वकारः पूर्वमेव अलर्ट् मोड् मध्ये आगतः अस्ति। केन्द्रं १ मार्चतः आरभ्य तापसम्बद्धरोगाणां दैनिकनिगरानीविषये राज्येभ्यः लिखति।
स्वास्थ्यसचिवः राजेशभूषणः अवदत् यत् जलवायुपरिवर्तनमानवस्वास्थ्यविषये राष्ट्रियकार्यक्रमस्य अन्तर्गतं सर्वेषु राज्येषु दैनिकनिरीक्षणं भविष्यति। स्वास्थ्यविभागस्य स्वास्थ्यसुविधानां च प्रभावीतत्परतायै सर्वेषु मण्डलेषु एतत् मार्गदर्शनदस्तावेजं प्रसारयितुं अधिकारिभ्यः आह।
शीर्षस्वास्थ्याधिकारी अवदत् यत्, “राज्यस्वास्थ्यविभागैः चिकित्सापदाधिकारिणः, स्वास्थ्यकर्मचारिणः, तृणमूलकार्यकर्तृणां च तापरोगस्य विषये संवेदनशीलं कर्तुं, तस्य शीघ्रं पत्ताङ्गीकरणं प्रबन्धनं च कर्तुं, सुविधाः च प्रदातुं स्वप्रयत्नाः निरन्तरं कर्तव्याः। “आवश्यकौषधानां, शिराभिः द्रवाणां, हिमपुटस्य, ओआरएसस्य, सर्वेषां आवश्यकानां उपकरणानां च पर्याप्तमात्रायां उपलब्धतायाः कृते सज्जतायाः समीक्षा करणीयम्। सर्वेषु स्वास्थ्यसुविधासु पर्याप्तं पेयजलस्य उपलब्धता, महत्त्वपूर्णक्षेत्रेषु शीतलनसाधनानाम् निरन्तरसञ्चालनं च सुनिश्चितं कर्तव्यम्।”
सः अवदत् यत् राज्यैः सह प्रतिदिनं साझाः तापसचेतनाः आगामिदिनानां तापतरङ्गस्य पूर्वानुमानं सूचयन्ति। अत एव अस्य विषये मण्डलस्तरस्य तत्कालं सचेतना भवितुमर्हति। सः स्वास्थ्यसुविधाभ्यः निर्देशं दत्तवान् यत् “शीतलनसाधनानाम् निरन्तरकार्यकरणाय, सौरपटलानां स्थापनायाः (यत्र सम्भवं तत्र), ऊर्जासंरक्षणस्य उपायानां, आन्तरिकतापस्य न्यूनीकरणस्य उपायानां च अबाधितशक्तिव्यवस्थां कुर्वन्तु” इति
वर्षाजलसङ्ग्रहणस्य पुनःप्रयोगस्य च संयंत्राणि अपि जलस्य आत्मनिर्भरतायै अन्वेष्टुं शक्यन्ते इति सः अजोडत् । वायव्य-मध्य-पश्चिम-भारते पारा-वृद्ध्या भारतस्य मौसमविभागेन ग्रीष्मकालस्य आरम्भस्य पूर्वानुमानं कृतम् अस्ति । तमिलनाडु, पुडुचेरी, कराईकालक्षेत्रं च विहाय फेब्रुवरीमासे व्यावहारिकरूपेण वर्षा न भवति । पञ्जाब-हरियाना-चण्डीगढ-नगरे २० फरवरी-पर्यन्तं ९९% वर्षा-अभावः अस्ति ।