
श्रीनगरम् । जम्मू-कश्मीरस्य अवन्तिपोरा-क्षेत्रे रात्रौ एव मुठभेड़स्य समये सुरक्षाबलेन एकः आतङ्कवादी मारितः।
आधिकारिकसूचनानुसारं आतङ्कवादिनः उपस्थितेः सूचनायाः अनन्तरं क्षेत्रे घेराबंदी-अन्वेषण-कार्यक्रमस्य समये पद्गम्पोरा-नगरे अयं मुठभेड़ः आरब्धः। सुरक्षाधिकारी अवदत् यत्, “सेना, पुलिस, सीआरपीएफ इत्येतयोः संयुक्तदलस्य शङ्कितं स्थानं प्राप्तमात्रेण निगूढाः आतङ्कवादिनः स्वचालितशस्त्रैः गोलीकाण्डं कर्तुं आरब्धवन्तः अनेन तत्र एकः सङ्घर्षः आरब्धः यस्मिन् एकः आतङ्कवादी मारितः” इति ।
सः अवदत् यत् हतस्य आतङ्कवादिनः परिचयः, सम्बद्धता च अद्यापि निश्चयः न करणीयः। एकस्मिन् ट्वीट् मध्ये पुलिसैः उक्तं यत्, “हतस्य आतङ्कवादिनः शवः अद्यापि न प्राप्तः। अद्यापि सङ्घर्षः प्रचलति, अधिकविवरणं च उद्भवति” इति ।
कश्मीरी पण्डितस्य वधः दिवसद्वयं पूर्वं अभवत्
अद्य प्रातःकाले सङ्घर्षात् द्वौ दिवसौ पूर्वं आतङ्कवादिनः पुलवामामण्डले बैंकस्य एटीएम-रक्षकस्य ४० वर्षीयस्य कश्मीरीपण्डितस्य गोलिकाप्रहारं कृतवन्तः इति वदामः। अस्मिन् वर्षे काश्मीरे अल्पसंख्यकसमुदायस्य सदस्यस्य उपरि प्रथमः आक्रमणः अभवत् । गतवर्षे आतङ्कवादिनः नागरिकेषु प्रायः ३० आक्रमणानि कृतवन्तः, येषु त्रयः कश्मीरीपण्डिताः, राजस्थानस्य एकः बैंकप्रबन्धकः, जम्मूनगरस्य एकः महिलाशिक्षिका, अष्टौ अस्थानीयकार्यकर्तारः च समाविष्टाः १८ जनाः मृताः।