
(Tunisha Sharma death) तुनीशा शर्मा इत्यस्याः मृत्योः अनन्तरं तस्याः अली बाबा सह अभिनेता शीजन खानः जेलमध्ये अस्ति। अधुना एव तस्य वकिलः अभिनेतुः आत्महत्यायाः प्रोत्साहनस्य आरोपस्य विरोधं कृतवान् ।
तुनीशाशर्मा आत्महत्याप्रकरणे जेलस्थस्य ‘अलीबाबा’-अभिनेतुः शीजनखानस्य वकिलः स्वग्राहकस्य विरुद्धं आत्महत्यायाः प्रोत्साहनस्य आरोपस्य स्थानीयन्यायालये विरोधं कृतवान् अस्ति।
अभिनेतुः वकिलः न्यायालयं जमानतया मुक्तं कर्तुं अनुरोधं कृतवान् अस्ति। शीजनस्य वकीलः शरदरायः महाराष्ट्रस्य पालघरमण्डलस्य वसाईनगरे अतिरिक्तसत्रन्यायाधीशस्य एस.एम.देशपाण्डे इत्यस्य समक्षं २८ वर्षीयस्य अभिनेतुः जमानतयाचनाविषये स्वस्य तर्कं प्रस्तुतवान्।
जमानतयाचनाविषये सुनवायी मार्चमासस्य २ दिनाङ्के भविष्यति
ट्यूनीशा आत्महत्याप्रकरणे डिसेम्बरमासात् कारागारे स्थितः शीजनखानः अद्यावधि न्यायालयात् किमपि राहतं न प्राप्तवान्। अस्मिन् प्रकरणे अग्रिमः सुनवायी मार्चमासस्य २ दिनाङ्के भविष्यति। न्यायालयस्य सम्मुखे स्वस्य वचनं स्थापयन् शीजनस्य वकिलः अवदत् यत् भारतीयदण्डसंहितायां धारा ३०६ (आत्महत्यायाः सहायता) अन्तर्गतं अभिनेतुः विरुद्धं पुलिसैः प्रकरणं पञ्जीकृतम्, यत् अस्मिन् प्रकरणे प्रयोज्यम् नास्ति।
अस्मिन् खण्डे दोषी ज्ञातस्य व्यक्तिस्य दशवर्षपर्यन्तं कारावासः भवितुम् अर्हति । तस्य वकिलः अपि अवदत् यत् अस्मिन् प्रकरणे अन्वेषणं सम्पन्नम् अस्ति, आरोपपत्रं च दाखिलम् अस्ति, अतः अभियुक्ताः जमानतेन मुक्ताः भवेयुः।