
फबिन्डिया २०२१ तमे वर्षे स्वस्य आईपीओ विपण्यां आनेतुं घोषितवती आसीत् । तदनन्तरं २०२२ तमस्य वर्षस्य जनवरीमासे कम्पनीयाः पक्षतः मसौदापत्रं (DHRP) दाखिलम् अभवत्, २०२२ तमस्य वर्षस्य एप्रिलमासे च मार्केट् रेगुलेटर् सेबी (SEBI) इत्यनेन तस्य अनुमोदनं कृतम्
अमेरिकनसंशोधनसंस्थायाः हिण्डन्बर्ग् इत्यस्य प्रभावः भारतीयशेयरबजारे दृश्यते । अदानी समूहकम्पनीनां भागेभ्यः आरभ्य एलआइसीपर्यन्तं एसबीआई दिवालिया अभवत्। गतसप्तदिनानि यावत् स्टॉक मार्केट् निरन्तरं भङ्गं कुर्वन् अस्ति। अस्य उत्थानस्य प्रभावः आगामिनि आईपीओ अपि अभवत् । पारम्परिकपरिधानं, गृहसज्जा, जीवनशैली उत्पादैः सह सम्बद्धा कम्पनी फबिण्डिया इत्यनेन एतस्य सर्वस्य मध्यं प्रस्तावितं आईपीओ रद्दं कृतम् अस्ति। अस्य मुद्देः आकारः प्रायः ४००० कोटिरूप्यकाणि आसीत् ।
अनेकानि कम्पनयः IPO रद्दं कृतवन्तः
ई-वाणिज्य संस्था Snapdeal तथा इलेक्ट्रॉनिक्स कम्पनी boAt इत्यनेन अनिश्चित-विपण्यस्य कारणेन गत कतिपयेषु मासेषु स्वस्य IPO-पत्राणि निष्कासितानि आसन् । एतदतिरिक्तं आभूषणविक्रेता जोयालुक्कास् अपि स्वस्य योजनां रद्दं कृतवान् । अधुना फबिण्डिया इत्यस्याः नाम अपि अस्मिन् सूचौ समाविष्टम् अस्ति । फैब् इण्डिया २०२१ तमे वर्षे स्वस्य आईपीओ विपण्यां आनेतुं घोषितवान् आसीत् । तदनन्तरं २०२२ तमस्य वर्षस्य जनवरीमासे कम्पनीयाः पक्षतः मसौदापत्रं (DHRP) दाखिलम् अभवत्, २०२२ तमस्य वर्षस्य एप्रिलमासे च मार्केट् रेगुलेटर् सेबी इत्यनेन अनुमोदितम् ।
विपण्यक्षयः कारणम् अभवत्
विपण्यां प्रचलति अशान्तिकारणात् फबिण्डिया इत्यनेन आईपीओ-निवृत्तेः निर्णयः कृतः । महत्त्वपूर्णं यत् जनवरीमासस्य अन्तिममासात् आरभ्य शेयरबजारे उतार-चढावः दृश्यन्ते। अमेरिकनसंशोधनसंस्थायाः हिण्डन्बर्ग् इत्यनेन जनवरीमासे २४ दिनाङ्के अदानीसमूहे प्रकाशितस्य प्रतिवेदनस्य अनन्तरं विपण्यां कोलाहलः अभवत्, तस्य प्रभावः अद्यापि दृश्यते। अस्मिन् काले न केवलं गौतम अदानी इत्यस्य कम्पनीनां भागेषु भूकम्पः अभवत्, अपितु एलआईसी, एसबीआई इत्यादीनि अन्ये स्टॉक्स् अपि एतेन दुर्प्रभावाः अभवन्
सप्ताहं यावत् विपण्यस्य न्यूनता निरन्तरं भवति
गतसप्ताहात् आरभ्य शेयरबजारे निरन्तरं न्यूनता दृश्यते तथा च अस्मिन् मध्ये बीएसई-संस्थायाः ३०-शेयर युक्ते सेन्सेक्स इत्यस्मिन् मार्केट्प्रमुख सूचकाङ्के प्रायः २०००-बिन्दुभिः न्यूनता अभवत् तथा च शेयर बजारे निवेशं कुर्वन्तः निवेशकानां १०.४२ लक्ष-रूप्यकाणां क्षयः अभवत् ।कोटि-कोटि-रूप्यकाणां हानिः अभवत् मग्नः । सप्ताहस्य द्वितीयव्यापारदिने मंगलवासरे रात्रौ ११.२० वादनपर्यन्तं सेन्सेक्सस्य मूल्यं ०.१४ प्रतिशतं न्यूनतां प्राप्य ५९,२०५.०६ स्तरस्य व्यापारः आसीत् ।
एतेषां दिग्गजव्यापारिणां निवेशः
इन्फोसिस् इत्यस्य सहसंस्थापकः नन्दननिलेकणिः तस्य पत्नी च रोहिणी निलेकणिः अपि च अनेकेषां बृहत्कार्पोरेट्-व्यक्तित्वानां फबिण्डिया-कम्पनीयां निवेशः अस्ति । एतेषु अजीमप्रेमजी इत्यस्य पारिवारिककम्पनी प्रेमजी इन्वेस्ट् इत्यस्य नाम अन्तर्भवति । सोमवासरे फबिण्डिया इत्यस्य पक्षतः वक्तव्यं निर्गत्य आईपीओ-निवृत्तेः विषये सूचनाः साझाः अभवन् । तेन सह अस्य रद्दीकरणस्य कारणानि अपि कथितानि ।
धनसङ्ग्रहार्थम् अन्यविकल्पान् अन्विष्यन्
फैब् इण्डिया १९६० तमे वर्षे स्थापिता, प्रायः ४०,००० जनाः तया सह सम्बद्धाः सन्ति । कम्पनीप्रवक्ता अवदत् यत् कम्पनी शेयरबाजारे सूचीकृत्य मार्केट् रेगुलेटर् सेबी इत्यत्र दाखिलं प्रारम्भिकं मसौदां (DRHP) आवेदनं निवृत्तवती अस्ति। सः अवदत् यत् आईपीओ न आनयितुं बृहत्तमं कारणं अस्ति यत् वयं यस्य मुद्देः आनयामः तस्य आकारः शेयरबजारस्य वर्तमानस्थितिं दृष्ट्वा अनुकूलः न दृश्यते। कम्पनी धनसङ्ग्रहार्थं अन्यविकल्पान् अन्विष्यति भविष्ये आईपीओ आनेतुं अपि विचारं कर्तुं शक्नोति।