
सकलराष्ट्रीयउत्पाद अग्रिमानुमानं चालूवित्तीयवर्षस्य सकलराष्ट्रीयउत्पादवृद्धिदरस्य अनुमानं अद्य केन्द्रसर्वकारेण निर्गतं भविष्यति। आरबीआइ संस्थायाः अनुसारं २०२२-२३ वित्तवर्षस्य वृद्धि-दरः ६.८ प्रतिशतं भवितुम् अर्हति ।
२०२२-२३ तमस्य वर्षस्य सकलघरेलूउत्पादस्य (जीडीपी) द्वितीयः अग्रिमः अनुमानः दिसम्बरमासस्य त्रैमासिकस्य आँकडाभिः सह मंगलवासरे सायं सांख्यिकी तथा कार्यक्रमकार्यन्वयनमन्त्रालयेन प्रकाशितः भविष्यति। एतेन सह २०२१-२२ तमस्य वर्षस्य आर्थिकवृद्धेः दरस्य विषये अपि मन्त्रालयेन संशोधिताः अनुमानाः प्रकाशिताः भविष्यन्ति, यत् गतवर्षस्य मेमासे ८.७ प्रतिशतं इति अनुमानितम् आसीत्
अहं वदामि, गतमासे प्रकाशितस्य प्रथमे अग्रिमे अनुमाने उक्तं यत् २०२२-२३ तमे वर्षे सकलराष्ट्रीयउत्पादवृद्धिः सप्तप्रतिशतम् भवितुम् अर्हति इति।
अस्मिन् समये दत्तांशः महत्त्वपूर्णः अस्ति
अस्मिन् समये प्रकाशितः अग्रिम अनुमानः अतीव महत्त्वपूर्णः इति मन्यते, यतः मौद्रिकनीतेः घोषणां कुर्वन् आरबीआइ संस्थायाः चालूवित्तवर्षस्य वृद्धि अनुमानं ७.०० प्रतिशतात् ६.८० प्रतिशतं यावत् न्यूनीकृतम् अस्ति
आरबीआइ-संस्थायाः प्रक्षेपणं आसीत् यत् २०२२-२३ तमे वर्षे अर्थव्यवस्थायाः विकासः ६.८ प्रतिशतं भविष्यति । चालूवित्तवर्षस्य तृतीयत्रिमासे ४.४ प्रतिशतं चतुर्थे त्रैमासिके च ४.२ प्रतिशतं वृद्धिः भवितुम् अर्हति । गतवर्षस्य डिसेम्बरमासे आरबीआइ संस्थायाः व्याजदराणां वर्धमानस्य मध्यं तृतीयवारं वृद्धिदरस्य अनुमानं न्यूनीकृतम् आसीत् ।
भारतस्य अर्थव्यवस्थायाः वृद्धिः निरन्तरं भविष्यति
विश्वस्य प्रमुखवित्तीयसंस्थानां मतं यत् २०२२-२३ मध्ये भारतस्य अर्थव्यवस्था विश्वस्य अन्येभ्यः प्रमुखेभ्यः अर्थव्यवस्थाभ्यः अपेक्षया द्रुततरं वर्धयिष्यति । एशियाई विकासबैङ्कस्य अनुमानानुसारं वर्तमानवित्तवर्षे भारतस्य वृद्धिदरः ७ प्रतिशतं भवितुम् अर्हति, अन्तर्राष्ट्रीयमुद्राकोषस्य (IMF) अनुसारं वृद्धिदरः ६.८ प्रतिशतं भवितुम् अर्हति
व्याजदरेषु वृद्धिः भवति
महङ्गानि नियन्त्रयितुं आरबीआई मे २०२२ तः व्याजदराणि निरन्तरं वर्धयति। गतवर्षात् रेपो-दरः २.५० प्रतिशतं वर्धितः अस्ति । अस्य कारणात् गतवर्षस्य मेमासे यः रेपो-दरः ४ प्रतिशतं आसीत् सः अधुना ६.५० प्रतिशतं यावत् वर्धितः अस्ति ।