
विगतवर्षे यूके देशे टमाटरस्य मूल्यं चतुर्गुणं वर्धितम् अस्ति । यूके देशस्य इटालियन भोजनागाराः व्ययस्य वर्धनेन कठिनसमयं गच्छन्ति। यूके सर्वकारस्य मते दक्षिण यूरोप उत्तर आफ्रिका देशयोः दुर्गतेः कारणेन टमाटर सस्यानां भृशं क्षतिः अभवत्, येन तेषां उत्पादनं न्यूनीकृतम् अस्ति इटलीदेशस्य पाकसङ्घस्य अध्यक्षः कार्मेलो कार्नेवेल् इत्यनेन उक्तं यत् गतसप्ताहद्वये देशे टमाटरस्य मूल्यं त्रिगुणं वर्धितम्। स्थितिः तादृशी अस्ति यत् अधुना होटेलेषु भोजनालयेषु च टमाटरस्य स्थाने श्वेतचटनी उपयुज्यते।
शेफ्स् एसोसिएशन् इत्यस्य मते यूके देशे विगत-एकवर्षे टमाटर मूल्यानि चतुर्गुणानि वर्धितानि सन्ति । पूर्वं तस्य मूल्यं पञ्चपाउण्ड् अर्थात् प्रतिपेटी ४९० रुप्यकाणि आसीत्, यत् अधुना २० पाउण्ड् अर्थात् १९८० रुप्यकाणि यावत् वर्धितम् अस्ति । एफआईसी यूके अध्यक्षः एन्जो ओलिवेरी इत्यनेन रक्षणं कृतं यत् ब्रेक्जिट्समस्यानां अनन्तरं वर्धमानस्य व्ययस्य कारणेन यूके-देशस्य इटालियन भोजनागाराः कठिनसमये गच्छन्ति। स्थितिः एतावता दुर्गता यत् अत्र केचन भोजनालयाः अपि बन्दाः भवितुम् अर्हन्ति ।
समाचारानुसारं ब्रिटेनदेशः शिशिरऋतौ प्रायः ९५ प्रतिशतं टमाटरस्य आयातं करोति । अधिकांशः टमाटरः स्पेनदेशात् उत्तराफ्रिकादेशात् च ब्रिटेनदेशम् आगच्छति । अधुना दक्षिण स्पेनदेशे असामान्यशीतं भवति । एतत् एव न, मोरक्कोदेशे जलप्रलयस्य कारणेन सस्यानां बृहत् परिमाणेन क्षतिः अभवत् ।