
नृत्यं कुर्वन् वा व्यायामशालायां वा मृत्योः वार्ता पुनः जनानां हृदयस्पन्दनं वर्धयति। हृदयं कथं सहसा कार्यं विरमति इति ज्ञातव्यम्। हृदयं स्वस्थं स्थापयितुं वैद्याः एतत् उपदेशं ददति
शिशिरः समाप्तमात्रेण पुनः युवानां हृदयघातस्य भिडियो भयङ्करं कर्तुं आरब्धाः। निवेदितेषु प्रकरणेषु मृतस्य एकस्य व्यक्तिस्य आयुः १९ वर्षाणि अस्ति । शेषाः च २० तः ४० पर्यन्तं भवन्ति। एतादृशे सति ये एताः वार्ताः प्राप्यन्ते तेषां मनसि विविधाः प्रश्नाः आगन्तुं आरब्धाः सन्ति। एतेषु सर्वेषु लक्षणं हृदयघातस्य न अपितु आकस्मिकहृदयविरामस्य आकस्मिकहृदयमृत्युस्य वा भवति । अत्र ज्ञातव्यं यत् एषा समस्या का अस्ति…
आकस्मिकहृदयमृत्युः जीवितुं कठिनम्
आकस्मिकहृदयमृत्युषु हृदयसम्बद्धं प्रत्येकं कार्यं सहसा स्थगितम् अस्ति । अस्मिन् श्वसनं रक्तप्रवाहं वा सद्यः एव निवर्तते । सेकण्ड्-मात्रेषु सः व्यक्तिः चेतनां नष्टं कृत्वा म्रियते । आकस्मिकहृदयविरामः अस्मात् किञ्चित् भिन्नः भवति । अस्मिन् हृदयस्य लयः क्षीणः भवति, हृदयस्य कार्यं विरमति च । अस्मिन् यदि प्रथमचिकित्सा इव CPR तत्क्षणमेव लभ्यते तर्हि जीवनं रक्षितुं शक्यते। हृदयघाते हृदये जठरस्य कारणेन रक्तस्य प्रवाहः स्थगितः भवति । अधुना आकस्मिकमृत्युः हृदयघातात् भिन्नः इव दृश्यते । एतेषु अधिकांशः प्रकरणाः आकस्मिकहृदयमृत्युः अथवा हृदयविरामः इति दृश्यते ।
अत एव आकस्मिकं मृत्युः भवति
आकस्मिकहृदयविरामः आकस्मिकहृदयमृत्युः वा युवानां बहु न दृश्यते । यद्यपि तस्य प्रकरणाः क्रीडकेषु अधिकं दृश्यन्ते। हृदयस्य विद्युत्संकेतस्य विकारस्य कारणेन आकस्मिकहृदयमृत्युः इति वैद्याः वदन्ति । यदा हृदयस्पन्दनः अतिवेगः भवति तदा हृदयस्य अधः कक्षः रक्तस्य पम्पस्य स्थाने अनावश्यकरूपेण फडफडितुं आरभते । यदि हृदयं किमपि कारणेन तनावग्रस्तं भवति अथवा तस्य ऊतकानाम् क्षतिः भवति तर्हि आकस्मिकमृत्युस्य जोखिमः वर्धते ।
एतेषां लक्षणानाम् अवहेलना न कुर्वन्तु
यदि भवतः हृदयस्पन्दनं अधिकं भवति अथवा व्यायामं कुर्वन् मूर्च्छितः भवति तर्हि हृदयसम्बद्धस्य समस्यायाः लक्षणं भवितुम् अर्हति । एतदतिरिक्तं सोपानं आरोहन् श्वसनं, श्वासप्रश्वासयोः क्षुब्धता इत्यादयः अपि हृदयसमस्यां प्रति सूचयन्ति । परन्तु एतानि लक्षणानि श्वसनसम्बद्धेषु रोगेषु वा फुफ्फुसेषु वा भवन्ति । अत एव मनसि संशयः यदा भवति तदा वैद्यस्य दर्शनं अतीव महत्त्वपूर्णम्।
वैद्याः किं अनुशंसन्ति
युवानां हृदयसम्बद्धानां समस्यानां कारणं तेषां दुर्बलजीवनशैली इति स्वास्थ्यविशेषज्ञाः मन्यन्ते । जनाः जंकफूड् खादन्ति, सक्रियताम् न तिष्ठन्ति, तनावम् अपि गृह्णन्ति । एतादृशे सति युवानां मध्ये एते प्रकरणाः अधिकतया दृश्यन्ते । व्यायामशालायां ये जनाः किञ्चित् असहजतां अनुभवन्ति तर्हि तत्क्षणमेव व्यायामः स्थगितव्यः इति सूचितं भवति । शरीरं बलात् कृत्वा पुनः पुनः व्यायामशालायां सम्मिलितुं वा एतानि सर्वाणि आदतयः त्यक्त्वा हृदयस्य कृते न हितकराः। हृदयं स्वस्थं स्थापयितुं प्रतिदिनं ४५ निमेषान् यावत् तीव्रपदयात्रायाः अनुशंसा वैद्याः कुर्वन्ति । यदि किमपि संशयः अस्ति तर्हि अवश्यमेव जाँचं कुर्वन्तु।