March 19, 2024

Month: March 2023

पाकिस्तानदेशः चिरकालात् आर्थिकसंकटस्य कालखण्डं गच्छति। अन्तर्राष्ट्रीयमुद्राकोषेण अपि ऋणदानाय बहवः बृहत्शर्ताः स्थापिताः, येषां कारणात् समीपस्थः देशः धान्येषु आश्रितः...
२०२२-२३ वित्तीयवर्षस्य अन्तिमव्यापारदिने अर्थात् ३१ मार्च दिनाङ्के भारतीयशेयरबजारे प्रचण्डः उल्लासः अभवत् । बीएसई सेन्सेक्सः ५८,९९१ अंकैः १,०३१.४३...
एनएक्सपी संस्थायाः मुख्यकार्यकारीं मिलित्वा प्रसन्नतां प्रकटयन् पीएम मोदी उक्तवान् यत् तेन सह अर्धचालकानाम्, नवीनतायाः च विषये चर्चा...
मेलबर्न् ईस्ट् नेबरहुड् पुलिसिंग् दलेन जनवरीमासे अन्ते फेडरेशन स्क्वेर् इत्यत्र कथितस्य विवादस्य सन्दर्भे त्रयः जनाः गृहीताः। आस्ट्रेलियादेशस्य...
रूसस्य उपविदेशमन्त्री सर्गेई रियाब्कोवः उक्तवान् यत् रूसदेशः अमेरिकादेशं स्वस्य क्षेपणास्त्रपरीक्षणस्य विषये न सूचयिष्यति। सः अवदत् यत् अमेरिकादेशेन...