March 19, 2024

Day: March 1, 2023

भाजपानेता किरिट् सोमैया इत्यनेन आरोपः कृतः यत् आदित्यठाकरे इत्यनेन तस्य चायविक्रेतुः कम्पनीयाः कृते १०० कोटिरूप्यकाणां अनुबन्धः दत्तः...
चालूवित्तीयवर्षस्य प्रथमदशमासेषु (एप्रिल-जनवरी) रूसदेशात् भारतस्य आयातः प्रायः ३८४ प्रतिशतं वर्धमानः ३७.३१ अरब डॉलरं यावत् अभवत् मुख्यतया कच्चे...
नूतनेन प्रतिवेदनेन ज्ञातं यत् अद्य माइक्रोब्लॉगिंग् मञ्चस्य ट्विट्टर् इत्यस्य उपयोक्तारः विच्छेदस्य सामनां कृतवन्तः। (Down Detector) इत्यत्र सहस्राणि...
केन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानः बुधवासरे घोषितवान् यत् आस्ट्रेलियादेशस्य द्वौ विश्वविद्यालयौ वोलोङ्गोङ्ग्, डीकिन् च शीघ्रमेव गुजरातस्य गिफ्ट् सिटी इत्यत्र परिसरं...
नवदेहली। यदि भवतः खाता अपि भारतीयराज्यबैङ्के (SBI) अस्ति तर्हि एतस्याः वार्तायां ध्यानं दातव्यम्। अद्यतनकाले जालसाधकाः जनान् मूर्खान्...
आम आदमी पार्टी सर्वकारः दिल्लीमद्यनीतिघोटाले दुष्टतया फसितः इव दृश्यते। सीबीआई-परिग्रहस्य विरुद्धं सर्वोच्चन्यायालयात् राहतं न प्राप्य उपसीएम मनीष...
– पश्चिमबङ्गस्य नादियामण्डलस्य प्रकरणम् पश्चिमबङ्गस्य नादियामण्डले भारत-बाङ्गलादेश-अन्तर्राष्ट्रीयसीमायाः समीपे सीमासुरक्षाबलेन बुधवासरे तस्कराणां कृते १३५ पक्षिणः उद्धारिताः। गृहीताः पक्षिणः...
सम्पूर्णं विषयं जानन्तु प्रयागराजस्य उमेशपालहत्याप्रकरणस्य अनन्तरं बुधवासरे अतीक अहमदस्य निकटसहायकस्य जफर अहमदस्य गृहे पुलिस प्रशासनस्य कार्यवाहीयाः भागरूपेण...