
ताजिकिस्तानदेशे मासद्वयाधिकं यावत् अटन्तः झारखण्डस्य प्रवासी मजदूराः स्वराज्यं प्रति आगमिष्यन्ति। एकः अधिकारी मंगलवासरे एतां सूचनां दत्तवान्। सः अवदत् यत् प्रथमचरणस्य ३५ मजदूराणां मध्ये २२ जनाः पुनः आगमिष्यन्ति, शेषाः टिकटं बुकं कृत्वा पुनः आगमिष्यन्ति।
सामाजिकमाध्यमेन परिवारजनैः सह वार्तालापं कृत्वा श्रमिकाः आरोपं कृतवन्तः यत् विद्युत्सञ्चाररेखाः स्थापयितुं तान् नियोजयति कम्पनी तेषां पासपोर्ट् जप्तवती, पर्याप्तं भोजनं धनं च न दत्तवती। राज्यप्रवासीप्रकोष्ठस्य अधिकारी अवदत् यत्, “ताजिकिस्तानदेशे फसितानां ३५ श्रमिकाणां मध्ये २२ जनाः झारखण्डं प्रति आगच्छन्ति, शेषाः टिकटं प्राप्य पुनः आगमिष्यन्ति” पश्चात् मुख्यमन्त्री हेमन्तसोरेन् राज्यप्रवासीप्रकोष्ठस्य एकं ट्वीट् पुनः ट्वीट् कृतवान् यस्मिन् एतत् उक्तम् आसीत् यत् तस्य सुरक्षितप्रत्यागमनार्थं ताजिकिस्तानदेशे भारतीयदूतावासस्य सम्पर्कः कृतः।
श्रमिकाः केन्द्रसर्वकाराय राज्यसर्वकाराय च सन्देशं लिखितवन्तः
झारखण्डस्य गिरिडीह, हजारीबाग, बोकारो च जिल्हेषु निवसन्तः मजदूराः ताजिकिस्तानदेशे अटन्तः केन्द्रराज्यसर्वकाराय सोशल मीडियाद्वारा स्वदेशं प्रति प्रत्यागन्तुं आह्वानं कृतवन्तः आसन्। ताजिकिस्तानदेशे फसितानां मजदूराणां कृते केन्द्राय झारखण्डसर्वकाराय च त्राहिममसन्देशः प्रेषितः आसीत् । मजदूराः स्वस्य दुःखदसन्देशे उक्तवन्तः आसन् यत् यस्मिन् कम्पनीयां ते कार्यं कुर्वन्ति, तस्मिन् कम्पनीयां गत ४ मासेभ्यः अपि तेषां वेतनं न दत्तं तथा च ते धनस्य अभावात् अन्न-पेय-आश्रिताः सन्ति।
उल्लेखनीयं यत् ताजिकिस्तानदेशे अटन्तानाम् झारखण्डस्य ३६ श्रमिकाणां मध्ये १४ श्रमिकाः केवलं हजारीबागप्रभागस्य विष्णुगढस्य निवासिनः सन्ति। एतत् प्रथमवारं न भवति, अतः पूर्वं गतवर्षस्य डिसेम्बरमासे झारखण्डस्य ४४ मजदूराः ताजिकिस्तानदेशे अटन्ति स्म, ते अपि विष्णुगढस्य खरनानगरस्य निवासी एजेण्ट् पञ्चम महतो इत्यनेन प्रेषिताः आसन्। परन्तु तस्मिन् काले केन्द्रराज्यसर्वकारस्य उपक्रमानन्तरं सर्वेषां मजदूराणां स्वदेशं सुरक्षिततया प्रत्यागमनं कृतम् ।
श्रमिकाः प्रायः दलालैः प्रलोभिताः भवन्ति, उत्तमवेतनेन लोभयित्वा विदेशेषु प्रेष्यन्ते, यत्र कम्पनी तान् कार्यं करोति परन्तु प्रतिदानरूपेण वेतनमपि न ददाति एतादृशानां मजदूराणां प्रवासं निवारयितुं सर्वकारेण उत्तमरोजगारस्य व्यवस्था करणीयम्।