
प्रयागराजे उमेशपालहत्याप्रकरणे अभियुक्तानां गृहाणि बुलडोजरेण पातयितुं सज्जता कृता अस्ति। अभियुक्तानां गृहाणि ध्वंसनाय चिह्नितानि सन्ति। प्रयागराजे उमेशपालहत्याप्रकरणे अभियुक्तानां गृहाणि बुलडोजरेण पातयितुं सज्जता कृता अस्ति। अभियुक्तानां गृहाणि ध्वंसनाय चिह्नितानि सन्ति। यदि सम्भवं तर्हि बुधवासरात् प्रयागराजविकासप्राधिकरणं विध्वंसनं आरभुं शक्नोति। करेलीनगरस्य एसडीएम-चतुष्कस्य एकं गृहं ध्वंसनाय चिह्नितम् आसीत् । अत्रैव ध्वंसनस्य आरम्भः भवितुम् अर्हति । नगरस्य अन्येषु क्षेत्रेषु अवैधनिर्माणानां चिह्नं कृतम् अस्ति । पीडीए प्रशासनेन अधिकारिणां अभियंतानां च ध्वंसनस्य उत्तरदायित्वं अपि समर्पितं अस्ति। उमेशहत्याप्रकरणे अभियुक्तानां गृहेषु सोमवासरात् एव पीडीए-संस्थायाः चिह्नीकरणं आरब्धम् आसीत् ।
तस्मात् पूर्वं मंगलवासरे रात्रौ लखनऊ महानगरे स्थिते यूनिवर्सल अपार्टमेण्ट्इत्यस्मिन् फ्लैट्मध्ये एसटीएफ प्रयागराज पुलिसयोः छापामारी कृता । अस्य फ्लैटस्य प्रत्येकं कोणे ५० तः अधिकाः पुलिसकर्मचारिणः अन्वेषणं कृतवन्तः । कक्षात् किमपि न प्राप्तम् किन्तु अपार्टमेण्ट्मध्ये निरुद्धानि मर्सिडीज लैण्ड्क्रूजर वाहनानि पुलिसैः निग्रहे गृहीताः । राजूपालहत्याप्रकरणस्य मुख्यसाक्षिणः उमेशपालस्य वधं कृत्वा अस्मिन् फ्लैट् मध्ये द्वौ शूटरौ निवसतः इति दावाः क्रियन्ते। एकः अधिकारी कथयति यत् एतौ शूटरौ षड्यंत्रस्य सज्जतायाः अनन्तरम् अपि अत्र एव स्थितवन्तौ। वधानन्तरं सः केवलं स्वस्य किञ्चित् सामानं संग्रहीतुं अत्र आगतः आसीत्, किञ्चित्कालं व्यतीतवान् च । अयं फ्लैटः अतीकस्य अस्ति यत् तस्य बन्धुजनस्य नामधेयेन कथ्यते।
मुख्तार अन्सारी तथा तस्य परिवारस्य सहायकानां च विरुद्धं कठोरकार्याणि कृत्वा अधुना प्रवर्तननिदेशालयः अतीक अहमदस्य उपरि दबावं कर्तुं गच्छति। पुलिसं विहाय ईडी इत्यस्य कार्यवाही भविष्यति। अतीकस्य सहायकनिर्मातृणा सह ये प्रतिमासं अतीकस्य परिवाराय महतीं धनं प्रेषयन्ति ते अपि ईडी इत्यस्य लक्ष्ये भविष्यन्ति। ईडी सूत्राणि वदन्ति यत् तेषां विरुद्धं एतादृशी कार्यवाही कर्तुं सज्जता अस्ति, यत् अद्यापि न अभवत्।प्रवर्तननिदेशालयेन अतीक अहमदस्य विरुद्धं २०२१ तमस्य वर्षस्य एप्रिलमासे धनशोधनप्रकरणं पञ्जीकृतम् आसीत्।