
-मृदुल त्यागी
देहली पूर्वउपमुख्यमन्त्री मनीषसिसोदिया अधुना तिहाड़ कारागारे अस्ति । अस्मिन् कारागारे अद्यापि आम आदमीपक्षस्य नेतारः बहु स्थानं अवशिष्टम् अस्ति ये आम आदमीपक्षस्य अन्यस्य पूर्वमन्त्री सत्येन्दरजैनस्य प्रतिवेशिनः सन्ति। दिल्लीजलमण्डलघोटालात् आरभ्य परिवहनघोटालेपर्यन्तं बहु किमपि उद्घाटनीयम् अस्ति। मनीष सिसोदिया एवम् एव न गृहीतः । अन्वेषणं कृतम्, दृढं प्रमाणम् अस्ति। वडा माफः एकः साक्षी अस्ति यः दिल्लीमद्यघोटाले संलग्नः आसीत् ।
मनीष सिसोदिया प्रश्नानाम् उत्तरं न दत्त्वा पलायितुं न शक्नोति, परन्तु एतत् एव न। मनीष सिसोडिया इत्यस्य गृहीतत्वे सम्पूर्णः विपक्षः एकीकृतः अस्ति। सिसोदियायाः गृहीतस्य समाजवादीपक्षस्य अखिलेशयादवात् आरभ्य केसीआरपर्यन्तं प्रायः मिश्रितलिपिना निन्दा कृता अस्ति। भ्रष्टाचारप्रकरणे अर्धराज्यस्य पूर्वउपमुख्यमन्त्री गृहीतस्य विषये एतस्य विपक्षस्य एकतायाः विकोचनं कर्तुं प्रयतेम।
प्रथमः मुद्दा आम आदमीदलः एव अस्ति । भ्रष्टाचारविरुद्धं आन्दोलनस्य नाम्ना जातः अयं दलः कथं कण्ठपर्यन्तं भ्रष्टाचारेण मग्नः इति वक्तुं निरर्थकम्। एषा भारतीयराजनीतेः विडम्बना। स्वातन्त्र्यानन्तरं आङ्ग्लविरुद्धं युद्धं कुर्वन् काङ्ग्रेसपक्षः तस्याः एव शोषणव्यवस्थायाः समर्थकः अभवत् । समाजवादस्य नाम्ना जाताः प्रायः सर्वे दलाः वंशीय-जातिवादी-राजनीतेः प्रतीकाः अभवन् । वामपक्षस्य द्विगुणं चरित्रं सर्वेषां पुरतः अस्ति। मनीषसिसोदियाविषये एतेषु दलेषु यत् एकता दृश्यते तत् केवलं तेषां डीएनए-मध्ये वर्तमानस्य भ्रष्टाचारस्य कारणात् एव। तेषां विरोधे भयम् अन्तर्भवति। भयम् अस्ति यत् अद्य मनीष सिसोदिया इत्यस्य संख्या आगता, श्वः अस्माकं आगमिष्यति। तेलङ्गानादेशे दिल्लीनगरस्य मद्यघोटालेः तापः सत्ताधारीपक्षं केसीआरपरिवारमपि प्राप्नोति।
उत्तरप्रदेशे समाजवादीदलः माफिया-पालनात् आरभ्य सर्वकारीय-आवासस्य नल-उन्मूलनपर्यन्तं आरोपैः मग्नः अस्ति । झारखण्डे हेमन्तसोरेन् मुख्यमन्त्री भूत्वा स्वनाम्ना खननसन्धिं प्राप्तवान् । बङ्गदेशे ममता बनर्जी इत्यस्याः मन्त्रिणां गृहेभ्यः मुद्रापत्राणां राशयः प्राप्यन्ते। नीतीशकुमारस्य बिहारस्य स्थितिः तादृशी अस्ति यत् तत्र केवलं सेतुः अपहृताः भवन्ति। तमिलनाडुदेशे वीथिषु स्टालिनस्य शिष्याः उत्पीडनं कुर्वन्ति। केरलस्य साम्यवादीसर्वकारे मुख्यमन्त्रीकार्यालयः सुवर्णतस्करीयां संलग्नः इति ज्ञायते। पवारपरिवारस्य महाराष्ट्रे दशकशः लुण्ठनस्य इतिहासः अस्ति । समग्रतया एतेषां दलानाम् न्यूनतमः साधारणः कार्यक्रमः भ्रष्टाचारः एव । केन्द्रे नरेन्द्रमोदीसर्वकारः यथा भ्रष्टाचारविषयेषु शून्यसहिष्णुतानीतिं स्वीकुर्वति, तेषां सामान्या अस्वस्थता अस्ति यत् अस्माकं संख्या न आगमिष्यति।
परन्तु आम आदमी दलस्य विषयः केवलं भ्रष्टाचारः एव नास्ति। दिल्ली मुख्यमन्त्री अरविन्द केजरीवालस्य नेतृत्वे आम आदमी पार्टी अराजकतापूर्णे, विभाजनकारी, राष्ट्रविरोधी च कार्यसूचने अग्रे गच्छति। केजरीवालः यत्र राज्यं प्राप्तवान् तत्र अग्निप्रहारं कर्तुं प्रयत्नं कृतवान् । सः पञ्जाबे खलिस्तानी-स्कन्धेषु सवारः भूत्वा सत्तां प्राप्तवान्, अतः अधुना खालिस्तानी-जनाः तस्य मूल्यं ददति। पाकिस्तानस्य गुप्तचरसंस्थायाः ISI इत्यस्य पञ्जाब-सङ्घस्य, खालिस्तानी-आम-आदमी-पक्षस्य च मध्ये कोऽपि महत्त्वपूर्णः अन्तरः नास्ति । पञ्जाब-नगरस्य खलिस्टनी-जनाः यथा पुलिस-स्थानकं गृहीतवन्तः तत् दृष्ट्वा देशः अष्टादश-दशकस्य खालिस्तान-पृथक्त्वस्य भयानकतां स्मरणं कर्तुं आरब्धवान् अस्ति । सामान्यसिक्खाः हिन्दुः च भयभीताः सन्ति। शल्यक्रियाप्रहारस्य प्रमाणं याचयन् केजरीवालः पञ्जाबदेशे खालिस्तानीनां नग्ननृत्यं दृष्ट्वा अपि मौनम् अस्ति, अतः किञ्चित् बाध्यता अवश्यमेव अस्ति।
इदानीं यदा आम आदमी दलस्य नेतारः भ्रष्टाचारस्य आरोपेण कारागारे सन्ति तदा आम आदमी दलेन अस्य देशस्य राजनीतिः किं दत्तं तस्य निर्दयसमीक्षा भवेत्। अयं दलः दिल्लीं दङ्गान् दत्तवान् । २०२० तमस्य वर्षस्य फेब्रुवरीमासे देशः दृष्टवान् यत् अस्य दलस्य नेतारः कार्यकर्तारः च षड्यंत्रात् आरभ्य हत्यापर्यन्तं हिन्दुविरोधी दङ्गासु कथं सक्रियरूपेण संलग्नाः आसन्। अयं दलः पर्दापृष्ठतः शाहीनबागं दिल्लीं दत्तवान् । देशस्य राजधानी बाङ्गलादेशीय-रोहिङ्ग्या-प्रवेशकानां कृते स्वर्गं कृतवान्। जलात् बसयानपर्यन्तं देहली तृष्णां करोति।
कोविड्-महामारी-काले अस्याः दिल्ली-नगरस्य जीवनव्ययस्य भुक्तिं कृत्वा स्वस्य निर्वाचितसर्वकारस्य अक्षमताम् अवाप्तवती । दिल्ली-नगरस्य एकः मन्त्री स्वपत्न्याः सिगरेट्-इत्यनेन दग्धस्य आरोपः आसीत्, तदा एकः नेता राशन-कार्ड्-निर्माणस्य नामधेयेन तस्याः यौनशोषणं कुर्वन् दृश्यते स्म पञ्जाबदेशः दहनस्य मार्गे अस्ति। एतादृशः मुख्यमन्त्री राज्यस्य सिंहासने उपविष्टः अस्ति, यः मद्यस्य मत्तः भूत्वा विदेशीयविमानसेवाया: विमानात् अवतरति। गुजरातदेशे आम आदमीपक्षः स्वस्य स्वीपं दृष्ट्वा गोपाल इटालिया इव नेतारं दत्तवान्, यः जातिनाम्ना राज्यं दहनं कर्तुं निश्चितः आसीत् । उत्तराखण्डे एतादृशः नेता मुख्यमन्त्रीपदस्य दावेदाररूपेण स्थापितः अस्ति, यः मत्तः सन् पूर्वसंध्यायाः टीसिंग् करोति।
कतिपयवर्षेषु आम आदमीपक्षेण काङ्ग्रेसेन, परिवारवादिनः, तथाकथितसमाजवादिनः, स्वघोषिताः धर्मनिरपेक्षाः, वामपक्षीयदलाः एकत्र दशकेषु राजनीतिस्य निम्नतमपदे निर्धारिताः मानकाः ध्वस्ताः। एषः क्षयः अद्यापि न स्थगितः। यावत् पाटललोकं न प्राप्नोति तावत् स्थगितम् अपि न दृश्यते।