
सम्पूर्णं विषयं जानन्तु
प्रयागराजस्य उमेशपालहत्याप्रकरणस्य अनन्तरं बुधवासरे अतीक अहमदस्य निकटसहायकस्य जफर अहमदस्य गृहे पुलिस प्रशासनस्य कार्यवाहीयाः भागरूपेण बुलडोजरस्य प्रहारः कृतः।
गुजरातस्य कारागारे दाखिलः अतीक अहमदः बुधवासरे (मार्चमासस्य प्रथमदिनाङ्के) सर्वोच्चन्यायालये याचिकाम् अङ्गीकृतवान् यत् यूपी तस्य जीवनाय खतरा वर्तते इति। उमेशपालहत्याप्रकरणे गृहीतः यूपी नगरं न प्रेषयितुं सः आग्रहं कृतवान् अस्ति । अतीक अहमदः उक्तवान् यत् तस्य अपि गुजरात एव प्रश्नः करणीयः। सः यूपी (उत्तरप्रदेशे) स्वजीवनस्य कृते खतरान् कथितवान् अस्ति।
बुधवासरे यूपी पुलिस प्रशासनेन अतीक अहमदस्य निकटसहायकस्य जफर अहमदस्य गृहे बुलडोजरं प्रहारितम्। अस्मिन् प्रकरणे जफर अहमदः अभियुक्तः अस्ति । धूमगञ्जपुलिसस्थानस्य अन्तर्गतं जयतीपुरे गतशुक्रवासरे उमेशपालः तस्य एकः सुरक्षाकर्मी च गोलिकाभिः हता।
राजूपाल हत्याकाण्डे बहुजनसमाजपक्षस्य विधायकः उमेशपालः प्रमुखः साक्षी आसीत् । उमेशपालहत्याप्रकरणे अभियुक्तः अरबाजः सोमवासरे पुलिसैः सह सङ्घर्षे मारितः। अस्मिन् मुठभेड़ें धुमङ्गञ्जस्य स्टेशन हाउस अधिकारी राजेश मौर्यः घायलः अभवत्, यस्य चिकित्सा एसआरएन अस्पताले क्रियते।