
भाजपानेता किरिट् सोमैया इत्यनेन आरोपः कृतः यत् आदित्यठाकरे इत्यनेन तस्य चायविक्रेतुः कम्पनीयाः कृते १०० कोटिरूप्यकाणां अनुबन्धः दत्तः यस्य कम्पनी तत्कालीनमुख्यमन्त्री उद्धवठाकरे इत्यनेन प्रतिबन्धिता आसीत्।
पूर्वमुख्यमन्त्री उद्धवठाकरे, आदित्यठाकरे च सहितं ठाकरे गुटस्य सांसदसंजय राउतस्य विरुद्धं भाजपासांसदस्य पूर्वसांसद किरीतसोमैया इत्यनेन गम्भीराः आरोपाः कृताः। किरित् सोमैया इत्यस्य आरोपः अस्ति यत् एकस्याः चायविक्रेतुः कम्पनीयाः कृते १०० कोटिरूप्यकाणां अनुबन्धः दत्तः। पित्रा यस्याः कम्पनीयाः प्रतिबन्धः कृतः आसीत्, तस्याः सोमैया इत्यस्य मते पुत्रः तस्याः एव कम्पनीयाः कृते १०० कोटिरूप्यकाणां अनुबन्धं दत्तवान् । भाजपानेता मुम्बई मार्चमासस्य प्रथमदिनाङ्के स्वस्य पत्रकारसम्मेलने एतत् आरोपं कृतवान्। किरिट् सोमैया अस्मिन् अवसरे पृष्टवान् – ‘अधुना कस्य नम्बरः सुजित पटकरः संजय राउतः वा?’
लक्षशः रुप्यकाणि स्वस्य भ्रातुः खाते प्रेषिताः आसन्।
किरिट् सोमैया अवदत् यत्, ‘अस्मात् बैंकखातेः धनं कस्मै प्रेषितम् इति विषये अन्वेषणं भवति।’ आयकरविभागः तस्य अन्वेषणं कुर्वन् अस्ति। लक्षशः रुप्यकाणि स्वस्य श्वशुरस्य खाते प्रेषितानि आसन्। कोऽयं बदमाशः, कतिपयेभ्यः दिनेभ्यः परं ज्ञास्यति।अस्मिन् प्रकरणे यः गृहीतः सः केईएम-चिकित्सालये बहिः चायविक्रेता अस्ति। २०२२ तमस्य वर्षस्य मे मासे अहम् अपि तस्य विषये अन्वेषणं कृत्वा शोधं कृतवान् ।
‘एकं चायविक्रेतुः १०० कोटिरूप्यकाणां Covid-केन्द्रस्य अनुबन्धः कथं दत्तः?’
किरित् सोमैया इत्यनेन अपि उक्तं यत्, ‘एकस्य चायविक्रेतुः कम्पनीयाः कोविड् केन्द्रस्य कृते १०० कोटिरूप्यकाणां अनुबन्धः दत्तः।’ आदित्यठाकरे इत्यनेन पुणेनगरे पीएमआरडीए इत्यनेन प्रतिबन्धितायाः कम्पनीयाः कृते वर्लीनगरे ICU आरभ्यत इति अनुबन्धः अपि दत्तः । पीएमआरडीए-संस्थायाः अध्यक्षः तत्कालीनः मुख्यमन्त्री उद्धवठाकरे आसीत् । तदनन्तरं अग्रिमेषु अष्टदिनेषु त्रयः कोविड् रोगिणः मृताः । तदनन्तरं एषा कम्पनी निरुद्धा अभवत् ।
भाजपानेता स्वस्य पत्रकारसम्मेलने उक्तवान् यत् पुत्रेण यस्मिन् कम्पनीयां पिता प्रतिबन्धं कृतवान् तस्याः एव कम्पनीयाः कृते Worli Covid Center इत्यस्य ICU इत्यस्य अनुबन्धं दत्तवान्। एतदतिरिक्तं दहिसरस्य ICU इत्यस्य अनुबन्धः अपि अस्याः कम्पनीयाः कृते दत्तः ।