
नव देहली। (Holi 2023 Health Tips) होली इत्यस्य सज्जता पूर्णतया प्रचलति। अयं उत्सवः सर्वेषां जीवने बहु सुखं जनयति । प्रौढाः बालकाः वा अस्य उत्सवस्य विषये सर्वेषु भिन्नः उत्साहः दृश्यते । परन्तु होली-उत्सवे बालकानां विशेषं ध्यानं आवश्यकम्।
बालाः प्रायः होलीक्रीडायाः आग्रहं कुर्वन्ति । एतादृशे सति मातापितरौ अपि स्वस्य हठस्य वशं कुर्वन्ति, परन्तु होली उत्साहस्य मध्ये बालकानां प्रति प्रमादः प्रचण्डः भवितुम् अर्हति । एतादृशे सति अस्मिन् उत्सवे उत्सवेन सह बालकानां विशेषपरिचर्या अतीव महत्त्वपूर्णा भवति । ज्ञातुम्, होली-दिने बालकानां कृते केचन सुरक्षा-युक्तयः।
रसायनानां स्थाने जडीबुटीवर्णानां प्रयोगं कुर्वन्तु
बालानां त्वचा अतीव सुकुमारः भवति। एतादृशे सति रसायनयुक्ताः वर्णाः गुलालः वा बालकानां हानिं कर्तुं शक्नुवन्ति । बालकानां कृते होलीक्रीडां कर्तुं प्राकृतिकवर्णान् दातुं श्रेयस्करम्। बालाः अस्य उत्सवस्य आनन्दं लप्स्यन्ते, अपि च पूर्णतया सुरक्षिताः भविष्यन्ति ।
बालकान् रङ्गयितुं पूर्वं तैलमालिशं ददातु
बालकाः होलीक्रीडां बहु रोचन्ते। अतः पूर्वं बालस्य सर्वं शरीरं तैलेन मालिशं कुर्वन्तु । अस्य कृते नारिकेलेलं सर्षपतैलं वा उपयोक्तुं शक्यते ।
पूर्णास्तीनवस्त्रं धारयन्तु
बालकाः होलीक्रीडां कर्तुं गमनात् पूर्वं पूर्णास्तीनवस्त्रं धारयन्तु। एतेन सर्वं शरीरं आच्छादितं भविष्यति, वर्णाः तेषां त्वचायां प्रतिक्रियां न करिष्यन्ति ।
सुरक्षितं स्थानं चिनुत
होलीनगरे बहुजनसमूहः अस्ति । अत एव अस्मिन् दिने भ्रान्त्या अपि बालकान् एकान्ते मा त्यजन्तु। बालकानां कृते सुरक्षितं स्थानं चिनुत, यत्र ते विनोदं कर्तुं शक्नुवन्ति।
आहारस्य पालनं कुर्वन्तु
उत्सवे बालानाम् आहारस्य विषये विशेषं ध्यानं ददातु। सम्यक् भोजनस्य अभावात् बालकाः रोगाक्रान्ता भवन्ति, येन उत्सवस्य विनोदः क्षीणः भवति ।
अन्तःवृद्धान् नखान् छटां कुर्वन्तु
होली-भावनायां बालकाः अपि परस्परं नखैः प्रहारं कर्तुं शक्नुवन्ति । अतः पूर्वं तेषां नखान् ह्रस्वं कृत्वा स्थापयन्तु।