
अद्यत्वे सम्पूर्णे भारते मधुमेहरोगः तीव्रगत्या प्रसृतः अस्ति । सम्प्रति प्रायः ८ कोटिजनाः मधुमेहरोगेण पीडिताः सन्ति । तस्मिन् एव काले २०४५ तमे वर्षे १३ कोटिजनाः मधुमेहरोगिणः भविष्यन्ति इति अपेक्षा अस्ति । वयं जानीमः यत् द्वितीयप्रकारस्य मधुमेहः गलतजीवनशैल्याः, हानिकारकभोजनस्य च कारणेन भवति, परन्तु अधुना नूतनं शोधं वदति यत् प्लास्टिकस्य हानिकारकरसायनानां कारणात् महिलासु मधुमेहस्य जोखिमः वर्धते।
प्लास्टिकस्य उपयोगः, तर्हि जीवनं निवसति। सर्वे प्लास्टिकस्य पुटस्य जलं पिबन्ति, परन्तु शोधस्य दावानुसारं यदि महिलाः प्लास्टिकस्य पुटस्य जलं पिबन्ति तर्हि तेषां द्वितीयप्रकारस्य मधुमेहस्य जोखिमः वर्धते। यदा महिलाः प्लास्टिके विद्यमानस्य फथलेट् रसायनस्य सम्पर्कं कुर्वन्ति तदा तेषां द्वितीयप्रकारस्य मधुमेहस्य जोखिमः बहुगुणं वर्धते । फथलेट् इति प्लास्टिकेषु दृश्यमानानां रसायनानां समूहः । एतत् भयङ्करं रसायनम् अस्ति ।
वैश्विकमधुमेहसमुदायस्य जालपुटस्य अनुसारं कथितं यत् शोधकर्तृदलेन ज्ञातं यत् फथलेट्-उपचारः महिलानां बहु प्रभावितं करोति। प्लास्टिकेषु फथलेट् वर्तन्ते । अध्ययनस्य अनुसारं फथलेट् अन्तःस्रावीविघटनकारी रसायनम् अर्थात् रसायनं यत् अन्तःस्रावीग्रन्थितः हार्मोनस्य मुक्तिं बाधते।
अध्ययने अनेकदेशेभ्यः १३०० महिलानां उपयोगः कृतः । तस्य स्वास्थ्यस्य ६ वर्षाणि यावत् निरीक्षणं कृतम् । शोधकर्तारः पश्यन्ति यत् फथलेट् रसायनस्य संपर्कात् ३० तः ६३ प्रतिशतं महिलासु मधुमेहस्य जोखिमः वर्धते । अस्मिन् संशोधने अपि ज्ञातं यत् फथलेट्-उपचारस्य संपर्कः कृष्णवर्णीयानाम् एशिया-देशस्य च महिलानां प्रभावं न करोति ।