
पीएम मोदी इत्यनेन लिंगायतराजनैतिकव्यक्तिनां प्रशंसा राज्ये भाजपायाः कृते भिन्नः कोणः सृजति। पीएम मोदी अपि लिंगायतसमुदायात् आगतानां काङ्ग्रेसनेतृणां प्रशंसाम् अकरोत्।
कर्नाटकस्य शिवमोग्गा विमानस्थानकस्य उद्घाटनसमये प्रधानमन्त्री नरेन्द्रमोदी पूर्व सीएम बी.एस.येदियुरप्पा-योः मध्ये भिन्नं रसायनशास्त्रं दृष्टम्। कारात् अवतरन् एव पीएम मोदी येदियुरप्पायाः हस्तं गृहीत्वा मञ्चं प्रति अगच्छत्। पीएम मोदी इत्यनेन येदियुरप्पा प्रति दत्तस्य अस्य सम्मानस्य विशेषं महत्त्वम् अस्ति। कर्नाटक निर्वाचनार्थं लिंगायतसमुदायस्य मतबैङ्कः अतीव महत्त्वपूर्णः अस्ति । कर्नाटकस्य विधानसभानिर्वाचनं मनसि कृत्वा पीएम नरेन्द्रमोदी स्वपक्षे लिंगायतानां मतं प्राप्तुं अपरं पदं स्वीकृतवान्। पीएम मोदी लिंगायतसमुदायस्य सर्वाधिक लम्बमानं राजनैतिकव्यक्तिं बी.एस.येदियुरप्पं प्रति उष्णतां दर्शयित्वा स्वस्य ८० तमे जन्मदिने शिवमोग्गा विमानस्थानकस्य उद्घाटनं कर्तुं निश्चयं कृतवान्।
पीएम मोदी इत्यस्य योजना राजनैतिकमहत्त्वपूर्णा इति दृश्यते। द्वयोः नेतारयोः सौहार्दपूर्णः सम्बन्धः नूतनः विषयः नास्ति । येदियुरप्पा भाजपा सम्बन्धे कर्णाटकस्य राजनीतिषु पीएम मोदी महोदयस्य महत्त्वपूर्णः हस्तः अस्ति । एकस्मिन् समये भाजपायाः सह विरक्तः येदियुरप्पा पीएम मोदी इत्यस्य आज्ञानुसारम् अपि पुनः दलं सम्मिलितवान्, स्वपक्षं केजेपीं भाजपायाः सह विलयं कृतवान् ।
विश्लेषकाणां मतं यत् पीएम मोदी इत्यनेन लिंगायतराजनैतिकव्यक्तिनां प्रशंसा राज्ये भाजपायाः कृते भिन्नं दृष्टिकोणं सृजति। पीएम मोदी अपि लिंगायतसमुदायात् आगतानां काङ्ग्रेसनेतृणां प्रशंसाम् अकरोत्। अपरपक्षे गृहमन्त्री अमितशाहः अपि लिंगायतसमुदायस्य मध्ये गत्वा भाजपायां येदियुरप्पा च मतदानं कर्तुं अनुशंसितवान् अस्ति। परन्तु येदियुरप्पा अस्मिन् समये व्यक्तिगतरूपेण प्रतिस्पर्धां न करोति।
स्वस्य भाषणे पीएम मोदी पुरातनकाङ्ग्रेस सदस्यानां व्रणानां निवारणाय कार्यं कृतवान् । सः अवदत् यत् पुरातनपक्षेण कर्नाटकराजनैतिकव्यक्तिः एस निजलिंगप्पा, एम वीरेन्द्र पाटिल् च पूर्वसीएमद्वयं दुर्व्यवहारं कृतम्। उभौ नेतारौ लिंगायतौ आस्ताम् । विश्लेषकाणां मतं यत् १९९० तमे वर्षे काङ्ग्रेसपक्षेण एम वीरेन्द्रपाटिल् इत्यस्य मुख्यमन्त्रीपदात् यथा निष्कासनं कृतम्, तत् लिंगायतसमुदायं गभीरं आहतं कृतवान्।
लिङ्गायतानां मध्ये काङ्ग्रेसस्य गहनप्रवेशः अस्ति
परन्तु लिङ्गायतप्रधानक्षेत्रेषु काङ्ग्रेसस्य स्वकीयः प्रभावः इति तथ्यानि दर्शयन्ति । काङ्ग्रेसः सर्वदा भाजपायाः कृते कठिनं युद्धं ददाति स्म । २०१८ तमे वर्षे विधानसभानिर्वाचने काङ्ग्रेसपक्षः भाजपा पक्षस्य ३८% मतं प्राप्य भाजपा-पक्षस्य ३६.२२% मतात् किञ्चित् अग्रे अभवत् । पञ्चवर्षपूर्वं काङ्ग्रेसपक्षे ३६.५९% मतं प्राप्तम्, येन भाजपा तृतीयस्थानं प्राप्तवती । २०१८ तमस्य वर्षस्य विधानसभानिर्वाचने अपि कठिनयुद्धस्य कारणेन भाजपा विधानसभायां बहुमतं न प्राप्नोत् ।