
नवदेहली। पुनः महङ्गानां भारः सामान्यजनस्य उपरि पतितः अस्ति। एलपीजी मूल्यानि वर्धितानि सन्ति । अस्मिन् समये घरेलुगैसस्य मूल्यं ५० रुप्यकाणि महत् अभवत् । वस्तुतः मार्चमासस्य प्रथमदिनात् अर्थात् बुधवासरात् आरभ्य घरेलुएलपीजी-सिलिण्डर्-इत्येतत् महत्तरं जातम् । १४.२ किलोग्रामस्य घरेलुसिलिण्डरस्य मूल्यं ५० रुप्यकाणि वर्धितम् अस्ति । तस्मिन् एव काले १९ किलोग्रामस्य वाणिज्यिकसिलिण्डरस्य दरं ३५०.५० रुप्यकाणि वर्धितम् अस्ति ।
अधुना दिल्लीनगरे १९ किलोग्रामभारस्य वाणिज्यिकसिलिण्डरस्य मूल्यं २११९.५० रुप्यकाणि भविष्यति, घरेलुएलपीजीसिलिण्डरस्य मूल्यं ११०३ रुप्यकाणि भविष्यति। वर्धिताः दराः मार्चमासस्य प्रथमदिनात् एव प्रवर्तन्ते। ८ मासानां अनन्तरं घरेलुसिलिण्डरस्य मूल्यं वर्धितम् अस्ति। पूर्वं २०२२ तमस्य वर्षस्य जुलै-मासस्य ६ दिनाङ्के मूल्यानि वर्धितानि आसन्।
देहलीनगरे १४.२ किलोग्रामस्य घरेलुगैससिलिण्डरः १०५३ रुप्यकेन उपलभ्यते स्म, यत् अधुना ११०३ रुप्यकाणि जातम्। १९ किलोग्रामस्य वाणिज्यिक-एलपीजी-सिलिण्डरस्य मूल्यं ३५०.५० रूप्यकाणि वर्धितम् अस्ति । एतेन वृद्ध्या दिल्लीनगरे १९ किलोग्रामस्य वाणिज्यिकसिलिण्डरस्य मूल्यं २११९.५० रूप्यकाणि भविष्यति। अद्यतः नूतनाः दराः प्रभाविणः अभवन् । व्याख्यातव्यं यत् गैसकम्पनयः प्रतिमासस्य प्रथमदिनाङ्के १६ दिनाङ्के च गैसमूल्यानि अद्यतनयन्ति। गतमासे गैसस्य मूल्ये परिवर्तनं न जातम्।
२०२३ तमे वर्षे महङ्गानां आघातेन आरब्धम् । २०२३ तमस्य वर्षस्य प्रथमदिने एव वाणिज्यिकसिलिण्डरस्य मूल्ये २५ रुप्यकाणां वृद्धिः अभवत् । एतस्याः वृद्धेः अनन्तरं दिल्लीनगरे वाणिज्यिकगैसस्य मूल्यं प्रतिसिलिण्डरं १७६९, मुम्बईनगरे १७२१ रुप्यकाणि, कोलकातानगरे १८७० रुप्यकाणि, चेन्नैनगरे १९१७ रुप्यकाणि प्रतिसिलिण्डराणि च आसीत् । वयं भवन्तं वदामः यत् एलपीजी सिलिण्डरस्य नूतनमूल्यानि भवतः पाकशालायाः बजटं प्रत्यक्षतया प्रभावितं न कर्तुं गच्छन्ति, परन्तु भोजनालयेषु, होटेलेषु इत्यादिषु भोजनं महत् भवति।
उल्लेखनीयम् यत् २०२२ वर्षं गैसमूल्यानां विषये अतीव विस्फोटकं जातम्। देशे पेट्रोल-डीजलस्य मूल्यानि नियन्त्रणे एव आसन्, गैस-सिलिण्डर्-इत्यस्य महत्त्वं निरन्तरं भवति स्म । गतवर्षस्य विषये वदन् घरेलु-एलपीजी-सिलिण्डरस्य मूल्येषु कुलम् १५३.५ रुप्यकाणां वृद्धिः पञ्जीकृता । वर्षस्य मध्ये वाणिज्यिकगैसस्य मूल्यानि २००० रुप्यकाणि पारं कृतवन्तः आसन् । यद्यपि देशे चिरकालात् घरेलु-एलपीजी-सिलिण्डरस्य मूल्येषु परिवर्तनं न जातम्। घरेलुगैससिलिण्डरस्य मूल्येषु अन्तिमवारं २०२२ तमस्य वर्षस्य जुलैमासस्य ६ दिनाङ्के वृद्धिः अभवत् । तस्मिन् काले तैलकम्पनीभिः घरेलुसिलिण्डरस्य दरं ५० रुप्यकाणि वर्धितानि आसन् ।
Domestic LPG cylinder price increased by Rs 50, commercial cylinder also costlier by Rs 350,