
हिन्दुधर्मे होलीउत्सवस्य विशेषं महत्त्वम् अस्ति तथा च सम्पूर्णे देशे होली-उत्सवः महता उत्साहेन आचर्यते । परन्तु भारतसदृशे विशाले देशे विभिन्नेषु राज्येषु होली उत्सवः भिन्न-भिन्न-प्रकारेण आचर्यते । परन्तु भवन्तः आश्चर्यचकिताः भविष्यन्ति यत् काशी धार्मिकनगरे चिताभस्मना सह होली क्रीडायाः परम्परा अस्ति, यत्र रंगभारी एकादशी-द्वितीयदिने महाशंशन्-मणिकर्णिकाघाटे मसानहोली-क्रीडा भवति ।
उत्तरप्रदेशस्य ऐतिहासिकधार्मिकनगरे वाराणसीनगरे महाशंशान् इति अपि प्रसिद्धे मणिकर्णिकाघाटे, यत्र शिवभक्ताः चिताभस्मना सह होलीं क्रीडन्ति, तत्र ‘मसानहोली’ महता उत्साहेन वाद्यते। घाटस्थे मसाननाथमन्दिरे डमरुप्रतिध्वनिना शिवभक्ताः शिवस्य पूजां कुर्वन्ति, भोलेनाथाय भस्मं अर्पयन्ति, अनन्तरं चिताभस्मेन परस्परं लेपयित्वा मासनहोली क्रीडन्ति।
इति मसान होली विषये धार्मिका विश्वासः
रङ्गभारणी एकादशीयाः द्वितीयदिने भगवान् शिवः सर्वैः गणैः सह मणिकार्णिकाघाटम् आगत्य सर्वेभ्यः भक्तेभ्यः दर्शनं दातुं भस्मना सह होली क्रीडति इति धार्मिका विश्वासः यतः जनाः मन्यन्ते यत् शंकरः भस्मं बहु प्रीयते, सः स्वयमेव अलङ्कारं करोति भस्ममात्रेण सह।वयं कुर्मः। एतदतिरिक्तं रङ्गभारणी एकादशीदिने भगवान् शिवः मातरं पार्वतीं विवाहं कृत्वा तस्याः निवासस्थानं नीत्वा भोलेबाबा सर्वदेवताभिः सह होली क्रीडति स्म, परन्तु अस्मिन् होलीपर्वणि भगवतः भोलेनाथस्य प्रियगणाः, भूताः, पिशाचाः, निशाचराः, अदृश्यशक्तयः च सम्मिलितुं न शक्तवन्तः, एतादृशे परिस्थितौ भगवान् शिवः स्वयं होलीक्रीडां कर्तुं मसानघाटम् आगतः।
उल्लेखनीयम् यत् १६ शतके जयपुरस्य राजा मानसिंहः गङ्गानद्याः तटे मणिकर्णिकाघाटे मसानमन्दिरस्य निर्माणं कृतवान् । मणिकर्णिकाघाटस्य हिन्दूशास्त्रेषु अपि उल्लेखः प्राप्यते, अत्र प्रतिदिनं १०० जनानां दाहसंस्कारः भवति, यस्मिन् ५,७,९, ११ मनः काष्ठस्य उपयोगः भवति । अत्र पञ्चपल्लव अर्थात् पञ्चवृक्षकन्यायाः दाहः भवति। मसनहोलीयां होलीक्रीडायै विशेषतया ४००० तः ५००० किलोग्रामपर्यन्तं काष्ठानि दह्यन्ते ।