
सेनाप्रमुखः मुनीरः क्यूएमजी, सीएलएस, डीजी एमओ इत्येतयोः निर्देशं दत्तवान् यत् ते रक्षामन्त्रालयात् सर्वाणि आवश्यकतानि पूर्यन्ते इति सुनिश्चितं कुर्वन्तु। पाकिस्तानदेशः प्रतिवर्षं प्रतिसैनिकं औसतेन १३,४०० डॉलरं व्ययति ।
आर्थिकसंकटेन निमग्नः पाकिस्तानस्य एतादृशी अवस्था अस्ति यत् सैनिकाः अपि सम्यक् भोजनं न प्राप्नुवन्ति। अद्यैव पाकिस्तानसेनायाः शीर्षसेनापतयः सेनाप्रमुखाः जनरल् असीम मुनीरं सुरक्षास्थितेः विषये अवगतवन्तः, खाद्यप्रदायस्य विषयः अपि उत्थापितवन्तः इति कथ्यते। विशेषं तु एतत् यत् तहरीक ए तालिबान् (TTP) इत्यस्य वर्धमानस्य कार्यकर्तृत्वस्य कारणेन पाकिस्तानस्य सेना तस्याः अर्धसैनिकसैनिकाः च पूर्वमेव कार्याणि कुर्वन्ति
सूत्राणां उद्धृत्य एकस्मिन् मीडिया-रिपोर्ट्-पत्रे उक्तं यत् वर्धमान-महङ्गानिकारणात् सैनिकानाम् अव्यवस्थायां आपूर्तिः अपि प्रभाविता अस्ति। अस्मिन् विषये क्षेत्रसेनापतयः रावलपिण्डीनगरस्य क्वार्टर्मास्टर जनरलस्य कार्यालयाय अपि कानिचन पत्राणि प्रेषितवन्तः, येषु खाद्यसंकटसम्बद्धानि वस्तूनि उक्ताः सन्ति। अत्र क्यूएमजी-संस्थायाः रसद-कर्मचारि-प्रमुखेन (CLS), सैन्य-सञ्चालन-महानिदेशकेन (DGMO) च सह स्थितिविषये चर्चा कृता अस्ति ।
प्रतिवेदनानुसारं सूत्रेषु उक्तं यत् महङ्गानि वर्धमानाः, विशेषनिधिषु कटौतीषु च सेना स्वसैनिकानाम् पोषणं कर्तुं ‘द्विवारं’ सम्यक् पोषणं कर्तुं न शक्नोति। सैन्यकार्यक्रमस्य डीजी इत्यनेन उक्तं यत् सेना “रसदं आपूर्तिं च अधिकं कटयितुं स्थितिं न प्राप्नोति” यत् प्रचलति कार्याणि स्थगयितुं शक्नोति। सः अवदत् यत् सैनिकानाम् अधिकानि भोजनानि, विशेषनिधिः च आवश्यकी अस्ति।
सेनाप्रमुखः मुनीरः क्यूएमजी, सीएलएस, डीजी एमओ इत्येतयोः निर्देशं दत्तवान् यत् ते रक्षामन्त्रालयात् सर्वाणि आवश्यकतानि पूर्यन्ते इति सुनिश्चितं कुर्वन्तु। सांख्यिकी दर्शयति यत् पाकिस्तानदेशः प्रतिवर्षं प्रतिसैनिकं औसतेन १३,४०० डॉलरं व्ययति ।
पाकिस्तानदेशः विपत्तौ
विशेषं वस्तु अस्ति यत् पाकिस्तानदेशः पूर्वमेव सर्वकारीयकर्मचारिणां वेतनस्य न्यूनीकरणं, विदेशीयमिशनस्य न्यूनीकरणं च इत्यादीनि अनेकानि उपायानि कर्तुं चिन्तयति। इदानीं टीटीपी-सङ्घस्य नित्यं वर्धमानेन कार्यकर्तृत्वेन कठिनतां प्राप्तां स्थितिं नियन्त्रयितुं देशः संघर्षं कुर्वन् अस्ति ।