
नवदेहली। यदि भवतः खाता अपि भारतीयराज्यबैङ्के (SBI) अस्ति तर्हि एतस्याः वार्तायां ध्यानं दातव्यम्। अद्यतनकाले जालसाधकाः जनान् मूर्खान् कृत्वा स्वबैङ्कात् धनं निष्कासयितुं नूतनं मार्गं प्राप्तवन्तः । अतः एसबीआइ इत्यनेन एतदर्थं अलर्ट् जारीकृत्य जनान् एतादृशानां धोखाधड़ीनां परिहाराय सल्लाहः दत्तः।
जालसाधकानां समूहः जनान् एकप्रकारस्य सर्वेक्षणे भागं ग्रहीतुं सन्देशं प्रेषयति तथा च तेभ्यः अपि कथ्यते यत् यदि ते अस्मिन् सर्वेक्षणे विजयं प्राप्नुवन्ति तर्हि उपहारपत्रं वा नगदपुरस्कारं वा दातव्यम् इति। तदनन्तरं जनाः सर्वेक्षणस्य नामधेयेन तेभ्यः स्वस्य आवश्यकविवरणं ददति ततः धोखाधड़ीयाः शिकाराः भवन्ति।
एसबीआई इत्यनेन स्वस्य ट्विट्टर् खातेन ट्वीट् कृतम् यत् एतादृशाः सन्देशाः अथवा सर्वेक्षणाः परिहर्तव्याः ये भवतः व्यक्तिगतविवरणानां विषये सूचनां याचन्ते। एतेन सह धोखाधड़ीविषये सूचनां दातुं साइबर-अपराधस्य सूचनां दातुं परामर्शः दत्तः अस्ति ।