
भोपालः। मुख्यमन्त्री शिवराजसिंहचौहानः ५ मार्च दिनाङ्के स्वस्य महत्त्वाकांक्षी मुख्यामन्त्री लाडली बहना योजना-२०२३ प्रारम्भं करिष्यति। अयं दिवसः मुख्यमन्त्री चौहानस्य जन्मदिवसः अपि अस्ति । ५ मार्च दिनाङ्के ६४ तमे जन्मदिने सः राज्यस्य महिलाभ्यः मुख्यमन्त्री लाडली बहना योजना-२०२३ इति उपहारं दास्यति। अस्याः योजनायाः अन्तर्गतं महिलाभ्यः प्रतिमासं एकसहस्ररूप्यकाणि अर्थात् राज्यसर्वकारेण प्रतिवर्षं १२ सहस्ररूप्यकाणि प्रदत्तानि भविष्यन्ति।
मुख्यमन्त्री चौहानः मंगलवासरे सायं स्वनिवासस्थाने समत्वभवने वरिष्ठाधिकारिभिः सह ५ मार्च दिनाङ्के राजधानीयां प्रारब्धस्य मुख्यामन्त्री लाडलीबहनायोजनायाः शुभारम्भकार्यक्रमस्य विषये चर्चां कृतवान्। सः अवदत् यत् योजनायाः प्रारम्भात् पूर्वं आवश्यकं वातावरणं निर्मातव्यं येन राज्यस्य सर्वा भगिन्यः मुख्यमन्त्री लाडली बहना योजना-२०२३ विषये सूचनां प्राप्नुयुः।
भोपाले आयोजितः गरिमापूर्णः प्रक्षेपणकार्यक्रमः पंचायतस्तरपर्यन्तं नगरक्षेत्रेषु च प्रसारितः भवेत्, येन भगिन्यः योजनायाः विषये सम्पूर्णसूचनाः प्राप्नुयुः, ते च तस्याः लाभं ग्रहीतुं जागरूकाः भवेयुः। सांस्कृतिक प्रस्तुतिषु महिलासशक्तिकरणं मुखमन्त्री लाडली बहना योजना च विषये अपि केन्द्रीभूता भवेयुः।
मुख्यमन्त्री उक्तवान् यत् योजनायाः अधिकारिणां भगिन्यानां बृहत्परिमाणेन सहभागिता सह महिलाशौर्यदलः, स्वसहायतासमूहाः, जन-अभियानपरिषद्-सम्बद्धाः भगिन्यः, महिलाजनप्रतिनिधिभिः च प्रारम्भकार्यक्रमे भागं ग्रहीतव्यम्।
योजनायाः विषये शिक्षितुं सार्वजनिकमञ्चे प्रपत्रं पूरयिष्यते
योजनायाः आवेदनपत्रस्य पूरणप्रक्रियायाः विषये भगिनीभ्यः अवगतं कर्तुं सार्वजनिकमञ्चे प्रपत्रस्य पूरणस्य प्रदर्शनं करणीयम् इति सः निर्देशं दत्तवान्। उपस्थितानां भगिनीनां संशयानां च निराकरणं कर्तव्यम्। भगिनीभ्यः कथयन् यत् प्रपत्रपूरणप्रक्रिया सरला अस्ति, तेषां पूर्णतया मार्गदर्शनं कर्तव्यम्।
राज्यस्तरीयकार्यक्रमस्य व्यापकतया सज्जता प्रचलति
मुख्यमन्त्री श्री चौहान इत्यनेन उद्घाटनकार्यक्रमस्य सज्जतायाः विषये पृष्टं कृतम्। कार्यक्रमे भागं गृह्णन्तः भगिन्यः आवश्यकाः व्यवस्थाः पूर्णाः कर्तुं सः निर्देशं दत्तवान्। प्रस्तुतौ उक्तं यत् मुख्यामन्त्री लाडली बहना योजना इति विषये गीतस्य विमोचनमपि भविष्यति। महिलासशक्तिकरणविषये लघुचलच्चित्रमपि प्रदर्शितं भविष्यति।
योजनायाः ब्रोशरस्य विमोचनेन सह योजनायाः पोर्टल्, एप् अपि प्रारम्भः भविष्यति। महिला-बाल विकास, पंचायत एवं ग्रामीण विकास, शहरी विकास एवं आवास, जनसंपर्क एवं अन्य विभाग समन्वय से राज्य स्तरीय कार्यक्रम हेतु सक्रिय रूप से संलग्न हैं। कार्यक्रमस्य स्थले जम्बोरी मैदान भोपाल इत्यत्र प्रायः एकलक्षभगिनीनां सहभागिताम् अवलोक्य आवश्यकाः सज्जताः क्रियन्ते।