
न्यायालयेन ३-२ बहुमतेन निर्णयेन उक्तं यत् खैबरपख्तुन्ख्वा-पञ्जाब-देशयोः ९० दिवसेषु निर्वाचनं भवेत्। उभयराज्येषु विधानसभाः विघटिताः अधुना अत्र निर्वाचनं आवश्यकम् इति पीठपीठः अवदत्।
सर्वोच्चन्यायालयेन पाकिस्तानस्य पूर्वप्रधानमन्त्री इमरानखानस्य पक्षे महत् निर्णयः दत्तः। न्यायालयेन ३-२ बहुमतेन निर्णयेन उक्तं यत्
खैबरपख्तुन्ख्वा पञ्जाब देशयोः ९० दिवसेषु निर्वाचनं भवेत्। उभयोः राज्ययोः विधानसभाः जनवरीमासे विघटिताः अधुना अत्र निर्वाचनं आवश्यकम् इति पीठपीठः अवदत्। पूर्वं राष्ट्रपतिः आरिफ आल्वी निर्वाचनं कर्तुं निर्णयं दत्तवान् आसीत्, यस्मिन् विषये निर्वाचनआयोगः, सर्वकारः च आक्षेपान् उत्थापितवन्तौ। परन्तु सर्वोच्चन्यायालयेन श्रवणकाले उक्तं आसीत् यत् राष्ट्रपतिः स्वपक्षतः निर्वाचनं घोषयितुं अधिकारः अस्ति।
न्यायालयः अवदत्, ‘संविधानस्य महत्त्वपूर्णः भागः संवैधानिकप्रजातन्त्रः अस्ति।’ संसदं विधानसभां वा विना संसदीयप्रजातन्त्रं न भवितुमर्हति । तथैव निर्वाचनं विना संसदः लोकतन्त्रं वा न भवितुम् अर्हति । संविधानानुसारं समये निर्वाचनं करणीयम् । पाकिस्तानस्य मुख्यन्यायाधीशः उमर अता बण्डियाल् इत्यस्य नेतृत्वे एकः पीठः अवदत् यत् यदा उभयराज्येषु विधानसभाः विघटिताः सन्ति तदा निर्वाचनं कर्तुं किं विलम्बः। कदा निर्वाचनं कर्तव्यमिति केवलं राष्ट्रपतिः एव निर्णयं कर्तुं शक्नोति।
इमरान खानस्य लाभः भविष्यति, निरन्तरं आग्रहं कुर्वन् अस्ति
सर्वोच्चन्यायालयस्य एषः निर्णयः इमरानखानस्य कृते धारः इति मन्यते। इमरानखानः खैबरपख्तुन्ख्वा पञ्जाब देशयोः निर्वाचनं भवतु इति बहुवारं आग्रहं कुर्वन् अस्ति । सः कथयति यत् शाहबाजशरीफस्य सर्वकारः पराजयस्य भयात् निर्वाचनं न करोति। वस्तुतः इमरानखानः मन्यते यत् एतयोः राज्ययोः विजयं प्राप्य देशस्य सामान्यनिर्वाचनेषु अपि सः दृढतया उद्भवितुं शक्नोति। अद्यकाले इमरानखानस्य दलं पाकिस्तान तहरीक ए इन्साफ् जेलभारो आन्दोलनं चालयति।
पाक अनुसूचितजातिः अवदत्- राष्ट्रपतिना सह वार्तालापं कृत्वा निर्वाचनतिथिं निर्धारयन्तु
पाकिस्तानस्य सर्वोच्चन्यायालयेन उक्तं यत् निर्वाचनआयोगेन राष्ट्रपतिना राज्यपालेन च सह वार्तालापं कृत्वा निर्वाचनस्य तिथयः निर्णयः करणीयः। एते निर्वाचनाः ९० दिवसेषु भवितव्याः सन्ति, तस्य तिथयः राष्ट्रपतिना सह वार्तालापं कृत्वा निर्धारयितुं शक्यन्ते ।