
केन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानः बुधवासरे घोषितवान् यत् आस्ट्रेलियादेशस्य द्वौ विश्वविद्यालयौ वोलोङ्गोङ्ग्, डीकिन् च शीघ्रमेव गुजरातस्य गिफ्ट् सिटी इत्यत्र परिसरं स्थापयिष्यामः। धर्मेन्द्रप्रधानेन देहली विश्वविद्यालयवेङ्कटेश्वरमहाविद्यालये कार्यक्रमे एषा घोषणा कृता।
केन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानः बुधवासरे घोषितवान् यत् आस्ट्रेलियादेशस्य द्वौ विश्वविद्यालयौ वोलोन्गोङ्ग्, डीकिन् च गुजरातस्य ‘उपहारनगरे’ शीघ्रमेव परिसरं स्थापयिष्यतः।
आगामिसप्ताहे आस्ट्रेलियादेशस्य प्रधानमन्त्रिणः एन्थोनी अल्बानेस् इत्यस्य प्रथमभारतयात्रायाः समये विश्वविद्यालयद्वयं स्वपरिसरस्य स्थापनायाः सम्झौते हस्ताक्षरं करिष्यति।
धर्मेन्द्रप्रधानः देहली विश्वविद्यालयस्य वेङ्कटेश्वरमहाविद्यालये एकस्मिन् कार्यक्रमे एतां घोषणां कृतवान् यत्र चतुर्दिवसीययात्रायां आस्ट्रेलियादेशस्य शिक्षामन्त्री जेसनक्लेर् इत्यस्य आतिथ्यं कृतम्।
सः अवदत् यत् गुजरातदेशस्य GIFT City इत्यत्र आस्ट्रेलियादेशस्य विश्वविद्यालयद्वयं परिसरं स्थापयिष्यति। वयं युवानां कृते शिक्षायाः उपलब्धता, किफायती, गुणवत्ता च इति विषये ऑस्ट्रेलियादेशेन सह साझेदारी कर्तुम् इच्छामः।
द्वे विश्वविद्यालये डीकिन् विश्वविद्यालयः, वोलोङ्गोङ्ग विश्वविद्यालयः च ।
आस्ट्रेलियादेशस्य मन्त्री एतदपि घोषितवान् यत् वोलोन्गोङ्गविश्वविद्यालयस्य वैश्विकब्राण्ड् एम्बेस्डरः पूर्वक्रिकेटक्रीडकः एडम् गिल्क्रिस्ट् भारते विश्वविद्यालयपरिसरस्य स्थापनायां साहाय्यं करिष्यति।
द्वयोः देशयोः सम्बन्धस्य विषये कथयन् प्रधानः अवदत् यत् उभयदेशयोः केचन सामान्यविशेषताः सन्ति।
भारत ऑस्ट्रेलिया देशयोः केचन सामान्यविशेषताः सन्ति इति मन्त्री अवदत् । उभयोः आकांक्षाः समानाः सन्ति, यद्यपि उभयोः देशयोः आकारः भिन्नः अस्ति, रणनीतिमार्गचित्रं, आकांक्षा च समानाः सन्ति । अहं विगत ५० वर्षेषु आस्ट्रेलियादेशस्य विकासस्य निकटतया अनुसरणं कृतवान्।
मन्त्री उक्तवान् यत् आस्ट्रेलियादेशस्य एकः प्रमुखः रणनीतिः शिक्षा, ज्ञानं कौशलं च विकासं व्यावसायिकप्रशिक्षणं च अस्ति। भारतं युवाराष्ट्रत्वेन वयं आस्ट्रेलियादेशेन सह सहकार्यं कर्तुम् इच्छामः।