
(Find New OTT Releases this Week 27th February To 5th March) धर्मेन्द्रस्य प्रथमजालश्रृङ्खला ताजः अस्मिन् सप्ताहे OTT अन्तरिक्षे आगच्छति। यद्यपि तस्य कैमियो अस्ति। मनोजबाजपेयी इत्यस्य चलच्चित्रं गुलमोहरम् अपि अस्य सप्ताहस्य मुख्यविषयः अस्ति।
OTT Movies and Web Series इति अस्मिन् सप्ताहे, २७ फरवरीतः ५ मार्चपर्यन्तं प्रदर्शिताः: मार्चमासस्य आरम्भः अभवत् तथा च अस्मिन् सप्ताहे OTT-अन्तरिक्षे बहवः लोकप्रियाः चलच्चित्राः, जालश्रृङ्खलाः च प्रदर्शिताः सन्ति। एतेषु दक्षिणस्य हॉलीवुडस्य च चलच्चित्राणि सन्ति यत्र शर्मिला टैगोर, मनोजबाजपेयी इत्यस्य गुलमोहरः च सन्ति । तस्मिन् एव काले अस्मिन् सप्ताहे ओटीटी-दर्शकानां मनोरञ्जनं कर्तुं अपि काश्चन रोचकाः श्रृङ्खलाः गच्छन्ति ।
चिरञ्जीवी इत्यस्य वाल्टेर् वीरैया इति चलच्चित्रं नेटफ्लिक्स् इत्यत्र २७ फेब्रुवरी दिनाङ्के प्रसारितम् अस्ति । परन्तु सम्प्रति केवलं तेलुगुभाषायां चलच्चित्रस्य प्रसारणं भवति । हिन्दी प्रेक्षकाणां किञ्चित् प्रतीक्षा कर्तव्या भविष्यति।
विषः – Let There Be Carnage इति सोनी LIV इत्यत्र प्रवाहः । इदं हॉलीवुड्चलच्चित्रं आङ्ग्लभाषां विहाय हिन्दी तमिल तेलुगु भाषासु प्रसारितम् अस्ति । २०२१ तमे वर्षे एतत् चलच्चित्रं सिनेमागृहेषु प्रदर्शितम् ।
विज्ञानकथाजालश्रृङ्खलायाः मण्डलोरियनस्य तृतीयः सीजनः हिन्दीभाषायां डिज्नी प्लस् हॉटस्टार इत्यत्र मार्चमासस्य प्रथमदिनाङ्के प्रसारितः अस्ति। अस्य कथा जङ्गो, बोबा फेट् इत्येतयोः पश्चात् स्टार वार्स् यूनिवर्स इत्यस्मिन् अन्यस्य योद्धायाः आधारेण अस्ति ।
एतानि चलच्चित्राणि श्रृङ्खलानि च मार्चमासस्य ३ दिनाङ्के आगच्छन्ति
गुलमोहरस्य चलच्चित्रं डिज्नी प्लस् हॉटस्टार इत्यत्र आगच्छति। मुख्य भूमिका में शर्मिला टैगोर, मनोज बाजपेयी, अमोल पालेकर, सिमरन, सूरज शर्मा अभिनीत। अस्य पारिवारिकनाट्यचलच्चित्रस्य कथा एकस्य गृहस्य तस्य जनानां च विषये अस्ति ।
मोहनलाल अभिनीतं मलयालम-चलच्चित्रं Alone हिन्दी, तमिल, तेलुगुभाषायां डिज्नी प्लस् हॉटस्टार इत्यत्र प्रसारितं भविष्यति। Alone इति २६ जनवरी दिनाङ्के सिनेमागृहेषु प्रदर्शितम् अस्ति । अस्मिन् चलच्चित्रे पृथ्वीराजसुकुमारन्, मञ्जु वारियर्, सिद्दिक् च मुख्यभूमिकाः अभिनयन्ति ।
लव् एट् फर्स्ट् किस् इति चलच्चित्रं नेटफ्लिक्स् इत्यत्र प्रदर्शितं भविष्यति। स्पेनदेशस्य रोमान्टिकहास्यचलच्चित्रम् अस्ति ।
ताज – Divided By Blood इति जालश्रृङ्खला ZEE5 इत्यत्र प्रसारिता अस्ति । इयं मुगलयुगे स्थिता कथा अस्ति, यस्मिन् सत्तासङ्घर्षः प्रदर्शितः भविष्यति। श्रृङ्खलायां धर्मेन्द्रः शेख सलीम चिश्ती इत्यस्य रूपेण कैमियोरूपेण दृश्यते, नसीरुद्दीनशाहः सम्राट् अकबरस्य रूपेण दृश्यते । राहुल बोस, अदिति राव हैदरी, जरीना वहाब, अश्मीन गुलाटी, ताना शाह च महत्त्वपूर्ण भूमिकासु दृश्यन्ते।
लायन्स्गेट् प्ले इत्यत्र क्लेमेण्टिन्, कैरोल्, बटर्स्, माई वीक् इति चलच्चित्रं मर्लिन्, क्रिमिनल् च सह स्ट्रीमिंग् भवति ।
(Chris Rock – Selective Outrage) इति वृत्तचित्रं नेटफ्लिक्स् इत्यत्र मार्चमासस्य ५ दिनाङ्के लाइव् स्ट्रीमिंग् भविष्यति। गतवर्षे आस्कर-पुरस्कारे थप्पड़-काण्डस्य अनन्तरं क्रिसः चर्चायां आगतः । एतत् आयोजनं भारते आस्करपुरस्कारस्य एकसप्ताहपूर्वं रविवासरे प्रातः ८.३० वादनात् आरभ्य द्रष्टुं शक्यते।
२०२२ तमे वर्षे आस्करपुरस्कारसमारोहे हॉलीवुड्-अभिनेता विल् स्मिथः आयोजक-क्रिस-रॉक्-इत्यस्य मञ्चे थप्पड़ं मारितवान् । क्रिसः स्वपत्न्याः कटाक्षस्य विषये कृतं हास्यं विल् सहितुं न शक्तवान् । एषा घटना सम्पूर्णे विश्वे निन्दिता आसीत् ।