
फरवरीमासे आँकडानुसारं पाकिस्ताने महङ्गानि ३१.६ प्रतिशतं यावत् अभवत्, यत् १९६५ तमे वर्षात् सर्वोच्चस्तरः अस्ति । प्याज, कुक्कुट, पिष्टम् इत्यादीनां आवश्यकवस्तूनाम् मूल्येषु महती वृद्धिः अभवत् ।
आर्थिकसंकटस्य सम्मुखीभूतस्य पाकिस्तानस्य कृते स्थितिः कुष्ठरोगे कण्डूः इव अभवत् । एकतः आर्थिकसंकटस्य स्थितिः अस्ति, IMF संस्थायाः ऋणं न दीयते, अपरतः महङ्गानि सर्वाणि अभिलेखानि भङ्गयति फरवरीमासे आँकडानुसारं पाकिस्ताने महङ्गानि ३१.६ प्रतिशतं यावत् अभवत्, यत् १९६५ तमे वर्षात् सर्वोच्चस्तरः अस्ति । प्याज, कुक्कुट, पिष्ट, दाल, तैल, तण्डुल, शाक इत्यादिषु आवश्यकवस्तूनि प्रचण्डा महङ्गानि दृश्यन्ते। अस्य कारणात् पाकिस्तानस्य जनाः कष्टानां सामनां कुर्वन्ति ।
विगतमासेषु एतादृशाः बहवः चित्राः अग्रे आगताः, यदा पाकिस्तानस्य जनाः पिष्टस्य कृते अपि पङ्क्तिं कृत्वा दृश्यन्ते । गतवर्षे सिन्धपञ्जाबादिराज्येषु जलप्लावनेन अपि संकटः वर्धितः। पाकिस्तानस्य सांख्यिकीविभागस्य अनुसारं खाद्यपदार्थानाम्, परिवहनस्य च व्ययस्य वृद्ध्या महङ्गायां एषा वृद्धिः दृष्टा अस्ति । आँकडानुसारं १९६५ तमे वर्षस्य अनन्तरं प्रथमवारं यदा पाकिस्ताने महङ्गानां स्तरः एतावत् वर्धितः अस्ति । न केवलं एतत्, आगामिषु मासेषु महङ्गानि अधिकं वर्धयितुं शक्नुवन्ति इति संभावना वर्तते।
२०२२ तमस्य वर्षस्य जनवरीतः पाकिस्ताने महङ्गानि निरन्तरं वर्धन्ते । ततः परं महङ्गानि न वर्धितानि मासः अपि न अभवत् । अस्मिन् वर्षे जनवरीमासे २७ प्रतिशतं यावत् अभवत्, यस्मिन् फेब्रुवरीमासे ४ प्रतिशतं अधिकं वृद्धिः अभवत् । महत्त्वपूर्णं यत् पाकिस्तानसर्वकारेण केवलं गतमासे एव जीएसटी १८% यावत् वर्धिता, यत् अधुना यावत् केवलं १७% आसीत् । पाकिस्तानरूप्यकस्य तीव्रपतनेन अपि संकटः वर्धितः अस्ति। अन्तर्राष्ट्रीयसङ्गठनानां मतं यत् अयं वर्षः पाकिस्तानस्य कृते अतीव महत्त्वपूर्णः अस्ति, तस्य भविष्यस्य निर्णयं करिष्यति।