
पाकिस्तान-ईरान गैसपाइप लाइन परियोजनां सम्झौतेन निर्धारितसमयसीमायाः अन्तः न सम्पन्नं कृत्वा पाकिस्तान देशः १८ अरब-डॉलर्-दण्डस्य सामनां कुर्वन् अस्ति इति लोकलेखासमित्याः सूचना दत्ता अस्ति।
एकस्याः प्रतिवेदनस्य अनुसारं राष्ट्रियसभायाः सर्वोच्चसमित्याः नूर आलमखानस्य अध्यक्षतायां बैठकः अभवत्, ततः गैसमूलसंरचनाविकाससेस् इत्यस्मिन् ३३२ अरब पीकेआर-रूप्यकाणां अप्रयोगस्य विषये विचारः कृतः
सार्वजनिकवित्तपोषितपरियोजनासु प्रगतिम् इच्छन् बार्गिस् ताहिर् इत्यनेन उक्तं यत् ३२५ अरब पीकेआर (पाकिस्तानरूप्यक) प्राप्तम्, परन्तु केवलं २ अर्ब पीकेआर व्ययितम्।
एकस्याः प्रतिवेदनानुसारं सैयद हुसैन तारिकः अवदत् यत् कोषः निष्क्रियः अस्ति, परियोजना च स्थगितवती अस्ति। इरान्-देशेन सह गैस-पाइप्-लाइन-प्रकल्पः समये न सम्पन्नः चेत् पाकिस्तान-देशेन दण्डः दातव्यः भवेत् इति सः चेतवति स्म ।
सचिवः पेट्रोलियमः चिन्तितवान् यत् यदा पेट्रोलियमविभागेन २.८ अरब पीकेआर-रूप्यकाणि प्राप्तानि तदा ३२५ अरब-पीकेआर-रूप्यकाणां आकङ्क्षा कथं अग्रे आगता इति।
सचिवेन तुर्कमेनिस्तान अफगानिस्तान पाकिस्तान भारत (TAPI) पाइपलाइन परियोजनायां सुरक्षाचिन्तानां विषये अपि प्रकाशितम्।
सः अपि समागमे सूचितवान् यत् पाकिस्तानदेशः इरान् गैस पाइप्लाइन परियोजनायाः विषये अमेरिका देशस्य समीपं गत्वा राहतं प्राप्तुं प्रवृत्तः अस्ति । सः अवदत् यत् इरान्देशात् गैसस्य आयाते प्रतिबन्धः अस्ति, पाकिस्तानदेशः तत् क्रेतुं न शक्नोति। सः अपि अवदत् यत् विगतत्रिचतुर्मासेषु रूसदेशेन सह अनेकानि समागमानि अभवन्।
मोहसिन् अजीजः अवदत् यत् त्रयाणां परियोजनानां कृते लेवी सङ्ग्रहः कृतः, तेषु कस्यापि परियोजनायाः प्रगतिः न अभवत् इति दुःखदम्।
समितिसदस्याः पृष्टवन्तः यत् इरान्-गैस-पाइप्-लाइनं समये न सम्पन्नं कृत्वा पाकिस्तान-देशे कियत् दण्डः दातुं शक्यते इति। सचिवः पेट्रोलियमः उत्तरितवान् यत् निपटनस्य अनुसारं दण्डः १८ अरब डॉलरः भवितुम् अर्हति इति ।
सः अपि टिप्पणीं कृतवान् यत् सः अमेरिकीराजदूतं याचितवान् यत् सः परियोजनायाः अग्रे गन्तुं वा अनुमन्यताम् अथवा दण्डं दातुं धनं ददातु इति।
ततः सभापतिः विदेशमन्त्रालयं अमेरिकीदूतं आहूय परिस्थितेः गम्भीरताम् सूचयितुं निर्देशं दत्तवान् । सः पेट्रोलियमसचिवेन उल्लिखितौ विकल्पौ अपि पुनः अवदत्।