
स्वयं पीएम मोदी गृहमन्त्री अमितशाहः अपि प्रायः एतेषु लघुषु किन्तु सामरिकदृष्ट्या महत्त्वपूर्णेषु राज्येषु गतवन्तौ। एतेन ज्ञायते यत् भाजपा उच्च कमाण्डस्य ध्यानं पूर्वोत्तर राज्येषु अपि अभवत् ।
त्रिपुरा मेघालय नागालैण्ड्देशयोः निर्वाचनपरिणामाः भाजपायाः कृते उत्साहवर्धकाः अभवन् । ३३ आसनानि प्राप्य पुनः त्रिपुरे सर्वकारस्य निर्माणं कर्तुं गच्छति, नागालैण्ड्देशे अपि केसरपक्षः प्रथमवारं १२ आसनानि प्राप्तवान्। एतत् एव न, मेघालये ३ आसनानि अपि प्राप्तवती अस्ति । एतत् एव न, त्रिपुरे स्वयमेव सर्वकारस्य निर्माणं विहाय नागालैण्ड्मेघालये च सत्ताधारी गठबन्धनस्य भागः भवितुम् अर्हति । स्पष्टं यत् एते निर्वाचनपरिणामाः भाजपायाः कृते महत्त्वपूर्णाः सन्ति, पूर्वोत्तरे च कमलं प्रफुल्लितम् अस्ति।
वस्तुतः विगतकेषु वर्षेषु भाजपायाः पूर्वोत्तरे द्रुतगत्या स्वस्य चिह्नं स्थापितं यत्र कदाचित् तस्याः अस्तित्वं नासीत् । भाजपा-पक्षस्य एषा सफलता २०१६ तमे वर्षे आरब्धा, यदा असम-देशे विधानसभानिर्वाचने महता अन्तरेन विजयं प्राप्य १५ वर्षाणां काङ्ग्रेस-शासनस्य समाप्तिम् अकरोत् । पूर्वोत्तरस्य कस्मिन् अपि राज्ये एतत् प्रथमं भाजपासर्वकारम् आसीत् । तस्मिन् एव वर्षे अरुणाचलप्रदेशस्य सीएम आसीत् पेमाखण्डुः काङ्ग्रेस-पक्षं त्यक्त्वा भाजपा-पक्षे सम्मिलितः । तदनन्तरं २०१७ तमे वर्षे मणिपुरे भाजपा विजयं प्राप्तवती, काङ्ग्रेसनेता एन. तेन बीरेनसिंहं सी.एम.
पूर्वोत्तरे भाजपायाः कृते २०१८ वर्षं महत्त्वपूर्णम् आसीत्
एतत् एव न, अग्रिमवर्षम् अर्थात् २०१८ तमः वर्षः अपि महत्त्वपूर्णः आसीत् । अस्मिन् वर्षे भाजपा त्रिपुरे ३५ वर्षाणां साम्यवादीशासनस्य समाप्तिम् अकरोत्, सर्वकारस्य निर्माणं च कृतवती । प्रथमवारं एव भाजपायाः बहुमतसर्वकारस्य निर्माणं कृत्वा बिप्लबदेबः सी.एम. तस्मिन् एव वर्षे नागालैण्ड्-मेघालय-सर्वकारे भाजपायाः सहभागिता प्राप्ता । ततः २०१९ तमस्य वर्षस्य विधानसभानिर्वाचने अरुणाचले ६० आसनेषु ४१ आसनानि भाजपा प्राप्तवती । एवं प्रकारेण पूर्वोत्तरे भाजपा अग्रे गच्छन् आसीत् ।
असम, तदनन्तरं मणिपुरत्रिपुरायां अपि भाजपासर्वकारं पुनरावृत्तिः
पीएम नरेन्द्रमोदी इत्यस्य प्रतिबिम्बं, नीतयः, अन्ये च अनेके कारणानि च कारणात् पूर्वोत्तरे भाजपायाः एषा विजयः प्राप्ता। पूर्वोत्तरस्य विकासः, विशेषतः एक्ट् ईस्ट् नीतेः कारणात् सर्वकारस्य ध्यानं च जनान् भाजपा प्रति अपि आकर्षितवान् । स्वयं पीएम मोदी गृहमन्त्री अमितशाहः अपि प्रायः एतेषु लघुषु किन्तु सामरिकदृष्ट्या महत्त्वपूर्णेषु राज्येषु गतवन्तौ। एतदेव कारणं यत् २०२१ तमे वर्षे असमदेशे यदा निर्वाचनं जातम् तदा भाजपा सत्तायां पुनः पुनः अभवत्, अधुना त्रिपुरादेशे अपि सफलतां पुनः प्राप्तवती अस्ति। एतदतिरिक्तं २०२२ तमे वर्षे मणिपुरे पुनः भाजपा विजयं प्राप्तवती ।