
मुख्यनिर्वाचनआयुक्तानां निर्वाचनआयुक्तानां च नियुक्त्यर्थं प्यानलस्य गठनं भविष्यति। प्रधानमन्त्रिणः अतिरिक्तं विपक्षस्य नेता, मुख्यन्यायाधीशः च अस्मिन् प्यानेल् मध्ये समाविष्टाः भविष्यन्ति। यावत् नियमः न भवति तावत् एषा व्यवस्था तिष्ठति।
देशस्य मुख्यनिर्वाचनआयुक्तानां निर्वाचनआयुक्तानां च नियुक्त्यर्थं प्यानलस्य गठनं भविष्यति। प्रधानमन्त्रिणः अतिरिक्तं विपक्षस्य नेता, मुख्यन्यायाधीशः च अस्मिन् प्यानेल् मध्ये समाविष्टाः भविष्यन्ति। सर्वोच्चन्यायालयेन केन्द्रसर्वकाराय निर्वाचनआयुक्तानां नियुक्त्यर्थं संसदे कानूनम् अङ्गीकुर्वन्तु इति सुझावः दत्तः। यावत् कानूनः न भवति तावत् अयं प्यानलः नियुक्तयः करिष्यति। प्रकरणस्य सुनवायीकाले न्यायाधीशः के.एम.जोसेफ् अवदत् यत्, “मुख्यनिर्वाचनआयुक्तं निर्वाचनआयुक्तं च नियुक्तुं प्यानेल् मध्ये पीएम, विपक्षनेता, मुख्यन्यायाधीशः च समाविष्टाः भवेयुः। यावत् नियुक्तिप्रक्रियायाः नियमः न भवति तावत् एषा व्यवस्था प्रवर्तते ।
सर्वोच्चन्यायालयस्य पञ्चन्यायाधीशपीठेन सर्वसम्मत्या एतत् निर्णयं दत्तम्। निर्वाचनं न्यायपूर्णतया करणीयम् इति पीठिका अवदत्। अस्य कृते निर्वाचनायुक्तानां नियुक्तौ विवादः न भवेत् अनेन जनानां विश्वासः प्रवर्तते। लोकतन्त्रं जनमतेन चाल्यते अतः निर्वाचनं विवादरहितं भवति, न्यायपूर्णतया च निर्वाचनं भवति इति खण्डपीठः अवदत्। सीबीआई-निदेशकस्य चयनस्य प्रक्रिया अपि समाना इति व्याख्यातव्यम्। यस्मिन् प्रधानमन्त्री, विपक्षस्य नेता, मुख्यन्यायाधीशः च सम्मिलिताः सन्ति। एतादृशे सति सर्वोच्चन्यायालयस्य एतेन निर्णयेन निर्वाचनायुक्तानां नियुक्तौ सर्वकारस्य हस्तक्षेपः न्यूनः भविष्यति।