
नागालैण्ड् विधानसभानिर्वाचनस्य मतगणना प्रचलति। मुख्यमन्त्री नेइफिउ रियो, उपमुख्यमन्त्री यन्थुन्गो पैटन, एनपीएफ नेता कुझोलुजो निएनु, भाजपा-प्रदेशाध्यक्षः टेम्जेन् इम्ना च निर्वाचने भाग्यस्य प्रयासं कुर्वन्ति।
nagaland विधानसभा निर्वाचन २०२३
नागालैण्ड् विधानसभानिर्वाचनस्य मतगणना प्रचलति। अधुना नागालैण्ड्-देशे ४२ आसनेषु एनडीपीपी सङ्घटनं अग्रे अस्ति । यत्र एनपीएफ त्रयः अन्येषु १५ आसनेषु अग्रणी अस्ति। भाजपा प्रत्याशी एकस्मिन् आसने निर्विरोधेन निर्वाचितः एव अस्ति। मुख्यमन्त्री नेइफिउ रियो, उपमुख्यमन्त्री यन्थुन्गो पैटन, एनपीएफ-नेता कुझोलुजो निएनु, भाजपा-प्रदेशाध्यक्षः टेम्जेन् इम्ना च निर्वाचने भाग्यस्य प्रयासं कुर्वन्ति। नागालैण्डस्य पञ्च उष्णपीठानां सम्पूर्णं समीकरणं जानीमः…
अभ्यर्थी सीट प्रवृत्ति
नेइफिउ रियो, उत्तर अङ्गमी-ll प्रभृति
यन्थुंगो पट्टो तुई अग्रे
कुझोलुजो निएनु नकली पीठ
तेमजेन इम्ना अलोंग अलोंगताकी
TR ज़ेलियांग पेरेन अग्रे
एतानि नागालैण्डस्य पञ्च उष्णपीठानि सन्ति
उत्तराङ्गमी द्वितीयः : कोहिमामण्डले उत्तराङ्गमीद्वितीयविधानसभासीटात् स्वयं नागालैण्डस्य मुख्यमन्त्री एनडीपीपीनेता च नेइफिउ रियो मैदानस्य मध्ये अस्ति। रियो पञ्चवारं अस्मात् आसनात् विधायकः अभवत् । काङ्ग्रेसस्य सेइविली चाचुः रियोविरुद्धं प्रतिस्पर्धितवान् । एतयोः विहाय अत्र कोऽपि अभ्यर्थी मैदाने नास्ति।
तुई : उपमुख्यमन्त्री यन्थुन्गो पैटनः वोखामण्डले तुईविधानसभासीटात् मैदानं गृह्णाति। यन्थुङ्गो पैटनः भारतीयजनतापक्षस्य नेता अस्ति । यन्थुङ्गो पैटनस्य विरुद्धं कुलचत्वारः अभ्यर्थिनः मैदानस्य मध्ये सन्ति।
फेक् : नागा जनमोर्चा नेता कुझोलुजो निएनु फेक् मण्डले फेक विधानसभासीटतः प्रतिस्पर्धां कृतवान्। तेषां विरुद्धं एनडीपीपी-पक्षः कुबोटा खेसोहं, काङ्ग्रेस-पक्षेण जचिल्हु-रिङ्गा-वादेओ-पक्षः च स्थापितः । अस्य आसनस्य कृते कुलम् त्रयः अभ्यर्थिनः नामाङ्कनं कृतवन्तः आसन् ।
अलोंगताकी : भारतीय जनता पार्टी के प्रदेश अध्यक्ष टेमजेन इम्ना आलोंग मोकोकचुंग जिले के आलोंगताकी विधानसभा सीट से चुनाव लड़ी। टेम्जेन् इत्यस्य भारस्य, कथनानां च कारणेन अतीव चर्चा भवति । केवलं जदयू एव टेम्जेन् विरुद्धं स्वस्य उम्मीदवारं स्थापितवान्। अत्र प्रत्यक्षं युद्धम् एतयोः मध्ये ।
पेरेन् : एनडीपीपी इत्यनेन नागालैण्डस्य पूर्वमुख्यमन्त्री टी.आर. ज़ेलियाङ्गं क्षेत्रं कृतवान्। TR ज़ेलियाङ्गः अस्य प्रान्तस्य दशमः मुख्यमन्त्रीरूपेण कार्यं कृतवान् अस्ति । अस्मात् आसनात् त्रयः अभ्यर्थिनः मैदानस्य मध्ये सन्ति।