
यूपी प्रसिद्धे हाथरस प्रसङ्गे गुरुवासरे न्यायालयस्य निर्णयः अभवत् । चतुर्णां अभियुक्तानां त्रयः निर्दोषाः अभवन् । एकः अभियुक्तः संदीपः हत्यायाः, एससीएसटी इत्यस्य च परिमाणं न भवति इति दोषपूर्णहत्यायाः दोषी इति ज्ञात्वा आजीवनकारावासस्य दण्डं प्राप्तवान् अस्ति।
यूपी प्रसिद्धे हाथरस प्रसङ्गे गुरुवासरे न्यायालयस्य निर्णयः अभवत् । चतुर्णां अभियुक्तानां त्रयः निर्दोषाः अभवन् । एकः अभियुक्तः सन्दीपः दोषी इति ज्ञात्वा आजीवनकारावासस्य दण्डः दत्तः अस्ति। संदीपः बालिकायाः हत्यायाः परिमाणं न भवति इति दोषपूर्णहत्यायाः कृते अपि ५०,००० रुप्यकाणां दण्डं कृत्वा अनुसूचितजाति/जनजाति-अधिनियमस्य अन्तर्गतं दण्डं प्राप्तवान् अस्ति। अस्मात् ४० सहस्ररूप्यकाणि पीडितपरिवाराय दास्यन्ति। बालिकायाः परिवारजनानां कृते उपस्थितः वकिलः अपि आरोपितत्रयेभ्यः दण्डार्थं उच्चन्यायालयं गन्तुम् अवदत्।
२०२० तमस्य वर्षस्य सितम्बरमासे हाथरसस्य चन्दपापुलिसस्थानक्षेत्रे एका युवती गम्भीरस्थितौ शयानं दृश्यते स्म । ज्ञातिभिः सामूहिकबलात्कारस्य आरोपः कृतः आसीत् । गम्भीरस्थितौ सः प्रथमं अलीगढे ततः देहली नगरस्य सफदरगञ्ज अस्पताले प्रवेशितः । यत्र सः कतिपयान् दिनानि यावत् चिकित्सां कृत्वा मृतः।
बालिकायाः मृतशरीरं परिवारजनेभ्यः समर्पयितुं स्थाने पुलिसैः मट्टीतेलं सिञ्चित्वा मध्यरात्रौ दग्धम् आसीत् । यदा तस्य चित्राणि वायरल् अभवन् तदा कोलाहलः अभवत् । सपा काङ्ग्रेससहिताः सर्वे दलाः मार्गे आगताः आसन्। सर्वतोमुखं परितः कृत्वा पुलिसैः ग्रामात् एव सन्दीपसहिताः चत्वारः जनाः गृहीताः।
हाथरसस्य विशेषानुसूचितजाति जनजातिन्यायालयस्य त्रिलोकपालसिंहस्य न्यायालये सार्धद्विवर्षस्य सुनवायीयाः अनन्तरं गुरुवासरे एषः निर्णयः अभवत्। परिवारस्य सदस्यानां मुख्यः आरोपः सामूहिकबलात्कारस्य अनन्तरं हत्या आसीत् । परन्तु न्यायालयेन सामूहिकबलात्कारस्य हत्यायाः वा प्रकरणस्य विचारः न कृतः । अभियुक्ताः रविः, रामुः, लवकुशः च मुक्ताः अभवन् । संदीपः हत्यायाः परिमाणं न भवति इति दोषपूर्णहत्यायाः दोषी इति ज्ञात्वा एससीएसटी-अधिनियमस्य अन्तर्गतं दण्डः दत्तः ।
वादी के वकिल के वक्तव्य
वादी अधिवक्ता महिपालः अवदत् यत् सन्दीपस्य आजीवनकारावासस्य दण्डः, ५०,००० रुप्यकाणां दण्डः च दत्तः अस्ति। अस्मात् 40 सहस्ररूप्यकाणि पीडितपक्षाय दातुं आदेशः दत्ता अस्ति। सः अवदत्, निर्णयस्य विरुद्धं उच्चन्यायालयं गमिष्यति। अभियुक्तस्य दोषीत्वं दण्डं च प्राप्तुं सफलः अभवत् । अन्येषां विरुद्धं समाननिर्णयस्य आधारेण ते उच्चन्यायालयं गमिष्यन्ति।