
यूपी सभायां विशेषाधिकारस्य उल्लङ्घनस्य दोषिणः षट् पुलिसकर्मचारिणः विधानसभायाः एकदिवसस्य कारावासस्य (शुक्रवासरे अर्धरात्रे १२ वादनपर्यन्तं) दण्डः दत्तः अस्ति। तेषां विधानसभायाः अन्तः निर्मितस्य तालाबन्दस्य दिवा एव स्थातव्यं भविष्यति।
यूपी-सभायां विशेषाधिकारस्य उल्लङ्घनस्य दोषिणः षट् पुलिसकर्मचारिणः विधानसभायाः एकदिवसस्य कारावासस्य (शुक्रवासरे अर्धरात्रे १२ वादनपर्यन्तं) दण्डः दत्तः अस्ति। विधानसभायाः अन्तः निर्मितस्य तालाबन्दीयां यावत् दिवसस्य तिथिः परिवर्तनं न भवति तावत् तेषां स्थातव्यं भविष्यति। एतेषां पुलिसकर्मणां विधानसभायाः विशेषाधिकारस्य उल्लङ्घनसमित्या सर्वसम्मत्या दोषी इति निर्णीतः । विधानसभा अध्यक्षः सतीशमहाना सदनस्य श्रवणानन्तरं निर्णयं दत्त्वा उक्तवान् यत् तालाबन्दीवाससमये पुलिसकर्मचारिणां उत्पीडनं न भविष्यति। तेभ्यः तालाबन्दीयां भोजनजलादिसुविधाः प्रदत्ताः भविष्यन्ति।
येषु पुलिस अधिकारिषु दण्डं प्राप्तम् अस्ति तत्र तत्कालीन सर्कल ऑफिसर बाबूपूर्वा अब्दुल समद, तत्कालीन किदवाई नगर थाना हाउस ऑफिसर ऋषिकांत शुक्ला, एसआई थाना कोतवाली कानपुर नगर त्रिलोकी सिंह, किडवाई नगर थाना हवलदार छोटे सिंह यादव, काकादेव थाना हवलदार विनोद मिश्रा शामिल हैं एवं काकादेव थाना हवलदार मेहरबन।सिंह यादव शामिल हैं। अस्मिन् तत्कालीनः न्यायक्षेत्रस्य अधिकारी अब्दुल-असरः निवृत्तः अस्ति । शुक्रवासरे विधानसभायां कार्यवाहीम् आरभ्य मन्त्रिमण्डलमन्त्री सुरेशखन्ना सदनस्य न्यायालये परिवर्तनस्य प्रस्तावम् अयच्छत्, यत् सदनेन सर्वसम्मत्या स्वीकृतम्। तदनन्तरं सदनेन सर्वसम्मत्या षट्पुलिसदलस्य कारावासदण्डस्य विषये विचारः करणीयः इति प्रस्तावः पारितः । तदनन्तरं सदनस्य सदस्येभ्यः विषये वक्तुं अवसरः दत्तः ।
विधानसभा अध्यक्ष सतीशमहाना नेता प्रतिपक्ष अखिलेश यादव इति नाम गृहीतवान्। अखिलेशयादवः तस्मिन् समये सदने नासीत् । अस्मिन् विषये सभापतिः पृष्टवान् यत् अन्यः कोपि सपा सदस्यः सदने वक्तुं इच्छति वा? यदा कश्चन रुचिं न दर्शितवान् तदा सभापतिः स्वपक्षस्य सदस्याय वक्तुं अवसरं दत्तवान् । तदनन्तरं सर्वेयरः निषादपक्षस्य मन्त्री च संजयनिषादः स्वविचारं प्रकटितवान् । अस्मिन् विषये निर्णयं कर्तुं सर्वे विधानसभायाः अध्यक्षं अधिकृतवन्तः ।
सलीलविष्णोइ इत्यनेन न्यायाय १९ वर्षाणि प्रतीक्षितव्या आसीत्
विधायकः सलिलविष्णोई १९ वर्षाणां अनन्तरं शुक्रवासरे न्यायं प्राप्तुं गच्छति। नगरस्य दुःखदविद्युत्व्यवस्थायाः मध्यं आपूर्तिपुनर्स्थापनस्य आग्रहाय मार्गे बहिः आगतः सलिल् न केवलं पुलिसैः दुष्टतया ताडितः, अपितु पश्चात् अपराधिनां विरुद्धं कार्यवाही अपि न कृतवान् पुलिसस्य क्रूरतायाः कारणात् तस्य पादे चत्वारि भङ्गाः अभवन् । सः उर्साला-चिकित्सालये त्रयः दिवसाः यावत् प्रवेशितः आसीत् । तदनन्तरं मासान् यावत् शय्यायाम्। चिकित्साप्रतिवेदनानन्तरं पुलिसस्थाने प्राथमिकी कृता परन्तु कार्यवाही न कृता। सः अवदत् – पुलिसैः तत् प्रकरणं कार्यालये एव दाखिलम्। सदनस्य आशा एव आसीत्। इदानीं मम कृते कृतस्य क्रूरतायाः न्यायं सभा एव करिष्यति।
सालिलः प्रतिवर्षं १५ सितम्बर् दिनाङ्के संघर्षदिवसम् आचरति। २००४ तमे वर्षे अस्मिन् तिथौ तस्य पुलिस-क्रूरतायाः सामना कर्तव्यः आसीत् । उक्तम्सार्वजनिकसमस्यासु प्रदर्शनं, प्रतिमां दहनं अपराधः नासीत्। तत्कालीनबाबूपुरवा सीओ अब्दुलसमदः एसओ ऋषिकान्तः च षड्यंत्रस्य लाठीचार्जं कृतवन्तौ । अस्याः शिकायतया तत्कालीनः विधानसभायाः अध्यक्षः विषयं जाँचसमित्याः समीपं प्रेषितवान्, ततः लाठीचार्जराः दोषी इति निर्णीतः। सः त्रिदिनेषु चिकित्सालयात् मुक्तः अभवत्, परन्तु सार्धत्रिमासान् यावत् गृहे एव कारागारं गतः । एतस्य न्यायस्य अपेक्षितस्य अनन्तरं तस्य पूर्तिः अभवत् । अधुना सदनं अधिकं निर्णयं करिष्यति।