
सर्वोच्चन्यायालयेन निराशः भूत्वा देहली नगरस्य पूर्वउपमुख्यमन्त्री मनीषसिसोदिया राउस् एवेन्यू न्यायालये जमानतस्य आवेदनं कृतवान्। मद्यघोटाले गृहीतस्य सिसोडियायाः याचिकायाः श्वः श्रवणं भविष्यति।
सर्वोच्चन्यायालयेन निराशः भूत्वा देहलीनगरस्य पूर्वउपमुख्यमन्त्री मनीषसिसोदिया राउस् एवेन्यू न्यायालये जमानतस्य आवेदनं कृतवान्। मद्यघोटाले गृहीतस्य सिसोडियायाः याचिकायाः श्रवणं शनिवासरे भवितुं शक्नोति। पूर्वं सर्वोच्चन्यायालयेन तस्य याचिका अङ्गीकृत्य निम्नन्यायालयं गन्तुं प्रार्थितम् आसीत् ।
तत्कालीनः आबकारीमन्त्री मनीषसिसोदिया दिल्लीनगरस्य कथितस्य मद्यघोटाले आरोपी कृतः अस्ति। २६ फेब्रुवरी दिनाङ्के सिसोडिया ८ घण्टानां प्रश्नोत्तरं सीबीआइ-संस्थायाः गृहीतम् । परदिने राउस् एवेन्यू न्यायालये सः प्रस्तुतः । न्यायालयेन तं ५ दिवसानां कृते सीबीआई-निरोधस्थाने प्रेषितम् आसीत् । सिसोडिया इत्यस्य पक्षतः सर्वोच्चन्यायालये उपस्थितः अधिवक्ता अभिषेक मनुसिंहवी इत्ययं गिरफ्तारीम् अवैधः इति उक्त्वा सर्वोच्चन्यायालयस्य हस्तक्षेपं याचितवान्। न्यायालयेन निम्नन्यायालयानाम् विकल्पं स्वीकुर्वन्तु इति सल्लाहं दत्त्वा याचिका अङ्गीकृता आसीत् ।
मुख्यन्यायाधीशः डी.वाई.चन्द्रचूडस्य न्यायाधीशस्य पी.एस. पीठिका अवदत् यत् तेषां कृते सम्बन्धितविवाचसन्यायालयस्य समीपं गन्तुं तथा च देहली उच्चन्यायालयस्य समीपगमनस्य उपायः अस्ति। सर्वोच्चन्यायालयात् राहतं न प्राप्य सिसोडिया स्वपदात् त्यागपत्रं दत्तवान् । आरोपः अस्ति यत् सिसोडिया मद्यव्यापारिणां लाभाय मद्यनीतिषु गलत्रूपेण परिवर्तनं कृतवती। मद्यव्यापारिभ्यः अधिकं लाभं दत्त्वा प्रतिदानरूपेण घूसग्रहणस्य आरोपः अस्ति।