
विश्वबैङ्कः भारतश्च शुक्रवासरे ५० कोटि डॉलर रूप्यकाणां पूरकऋणद्वये हस्ताक्षरं कृतवन्तौ । तयोः मध्ये एतैः सम्झौतैः भारतस्य स्वास्थ्यसंरचनायां अधिकं सुधारः भविष्यति। एक अरब अमेरिकी डॉलरस्य अस्य संयुक्तवित्तपोषणस्य माध्यमेन विश्वबैङ्कः भारतस्य प्रमुखप्रधानमन्त्री-आयुषमानभारतस्वास्थ्यसंरचना मिशनस्य (PM-ABHIM) समर्थनं करिष्यति
पीएम अभिम अन्तर्गतं स्वास्थ्यसेवासु सुधारं कर्तुं बलम्
व्याख्यातव्यं यत् PM-ABHIM इत्यस्य आरम्भः अक्टोबर् २०२१ तमे वर्षे अभवत्, देशे सर्वत्र जनस्वास्थ्यसुविधासु सुधारं कर्तुं। विश्वबैङ्केन ज्ञापितं यत् राष्ट्रियस्तरस्य हस्तक्षेपस्य अतिरिक्तं आन्ध्रप्रदेशः, केरलः, मेघालयः, ओडिशा, पञ्जाबः, तमिलनाडुः, उत्तरप्रदेशः च इत्यादिषु सप्तराज्येषु स्वास्थ्यसेवाप्रदानस्य प्राथमिकता भविष्यति।
भारतस्य विश्वबैङ्कस्य च मध्ये सम्झौता
व्याख्यातव्यं यत् आर्थिककार्याणां विभागस्य अपरसचिवस्य रजतकुमारमिश्रस्य विश्वबैङ्कभारतस्य निदेशकस्य अगस्टे तानो कौमे च मध्ये अयं सम्झौताः हस्ताक्षरिताः सन्ति। अगस्टे तानो कौमे इत्यनेन उक्तं यत् कोविड्-१९ इत्यनेन विश्वे महामारीसज्जतां स्वास्थ्यव्यवस्थां च सुदृढं कर्तुं तत्कालीनावश्यकता अग्रे आगतवती। सः अवदत् यत् महामारीविरुद्धं युद्धाय सज्जता वैश्विकस्तरस्य जनहितम् अस्ति।
स्वास्थ्यक्षेत्रे भारतस्य स्थितिः सुदृढा अभवत्
स्वास्थ्यक्षेत्रे भारतस्य कार्यप्रदर्शने कालान्तरे सुधारः अभवत् । विश्वबैङ्कस्य अनुमानानुसारं भारतस्य आयुः २०२० तमे वर्षे ६९.८ आसीत्, यत् १९९० तमे वर्षे ५८ आसीत् । आँकडानुसारं पञ्चवर्षेभ्यः न्यूनानां मृत्योः दरः (प्रति १,००० ३६), शिशुमृत्युदरः (प्रति १,००० ३०) मातृमृत्युदरः (प्रति १,००,००० १०३) च अस्ति
परन्तु भारतीयजनसङ्ख्यायाः स्वास्थ्ये एतादृशी प्रगतिः अभवत् अपि च कोविड्-१९ इत्यनेन प्रमुखजनस्वास्थ्यकार्यैः सह स्वास्थ्यसेवाप्रदानस्य गुणवत्तायां व्यापकतायां च सुधारस्य आवश्यकता अग्रे आगतवती।