
नव देंहली। (Bheed Release Date Teaser)अनुभव सिन्हा इदानीं किञ्चित्कालात् एतादृशेषु विषयेषु चलच्चित्रं निर्माति यत् समाजेन देशेन च प्रत्यक्षतया सम्बद्धम् अस्ति। अधुना एतादृशं चलच्चित्रं Crowd आगच्छति यस्मिन् राजकुमाररावः भूमि पेडनेकरः च अग्रणीः सन्ति।
मुल्क्, आर्टिकल १५, थप्पड् इत्यादीनि चलच्चित्राणि निर्माय निर्माता-निर्देशकः अनुभवसिन्हा इदानीं क्राउड् इति अन्यत् तीव्रं चलच्चित्रं कल्पयति । कोरोना वायरस महामारी के कारण लॉकडाउन के समय सामाजिक असमानता दिखाते हुए श्वेत श्वेत वस्त्र 2020 भीड़।
चलचित्रजगति एतादृशाः प्रयोगाः अभवन्, यदा वर्णचलचित्रस्य युगे कथायाः प्रभावं गभीरं कर्तुं वा सन्देशं दातुं वा चलच्चित्रनिर्मातृभिः चलच्चित्रं वर्णहीनं कृतम् अस्ति । पूर्वं ८४ तमे अकादमीपुरस्कारसमारोहे प्राप्ते फ्रांसदेशस्य द आर्टिस्ट् इति चलच्चित्रे अपि एतादृशः प्रयोगः कृतः ।
भूषणकुमारेण सह मिलित्वा अनुभवेन भीडः निर्मीयते। अस्मिन् चलच्चित्रे राजकुमाररावः, भूमि पेडनेकरः च मुख्यभूमिकाः सन्ति । चलच्चित्रस्य टीजर वीडियो साझां कुर्वन् राजकुमाररावः लिखितवान् वयं तस्य समयस्य कथां कथयामः, यदा विभाजनं देशे न, अपितु समाजे एव अभवत्। अस्माकं अन्धकारमयकालस्य कथा। २४ मार्च दिनाङ्के विमोचनम्।
घटना १९४७ तमस्य वर्षस्य विभाजनवत् अस्ति – अनुभवः
अनुभव सिन्हा इत्यनेन चलच्चित्रस्य विषये उक्तं यत्, “जनसमूहः अत्यन्तं खतरनाकसमयस्य कथा अस्ति, येन मानवतायाः कृते सर्वं परिवर्तनं जातम्। चलच्चित्रस्य कृष्णशुक्लयोः शूटिंग् करणस्य मुख्य उद्देश्यं लॉकडाउनकाले सामाजिकविषमतायाः दृश्यानि कथं अतीव अस्ति इति दर्शयितुं आसीत् सदृशं यत् १९४७ तमे वर्षे भारतस्य विभाजनस्य समये जनाः सम्मुखीकृतवन्तः ।इयं जनानां कथा अस्ति येषां जीवनं क्षणमात्रेण परिवर्त्य देशस्य अन्तः सीमा नष्टा अभवत् तदा सर्ववर्णं नष्टम् अभवत्।दूरकृष्य।
अनुभवं अधिकं नीत्वा भूषणकुमारः अवदत् यत् रशः एकः विशेषः चलच्चित्रः अस्ति यतः एतत् तेषां जनानां कथां कथयति ये स्वगृहं प्राप्तुं कठिनतमपरिस्थितेः सामनां कृतवन्तः। अस्माकं समाजे कृष्णशुक्लयोः सङ्घर्षान् प्रतिनिधियति इति कारणेन कृष्णशुक्लयोः स्थापनं कृतम् अस्ति, येषां वयं प्रायः उपेक्षां कुर्मः” इति ।
राजकुमारः भूमिश्च विहाय पंकजकपुरः, आशुतोषराणा, दिया मिर्जा, वीरेन्द्रसक्सेना, आदित्यश्रीवास्तवः, कृतिकाकामरा, करणपण्डितः च अभिनयः अस्ति । अहं वदामि, पूर्वं राजकुमाररावः कानिचन कृष्णशुक्लचित्रं साझां कृत्वा चलच्चित्रस्य टीसं कृतवान् आसीत् ।