
नोएडा नगरस्य सेक्टर् ६७ इत्यस्मिन् स्थितस्य कम्पनीयाः कास सिरप्इत्येतत् उज्बेकिस्तान देशे १९ बालकानां मृत्योः कारणम् इति मन्यते स्म । तदनन्तरं भारते अपि अस्याः कम्पनीयाः विरुद्धं अन्वेषणं आरब्धम् ।
उज्बेकिस्तानदेशे भारतीयनिर्मितकाससिरपं पिबन् कथितरूपेण १९ बालकानां मृत्योः सन्दर्भे गृहीतस्य औषधस्य नमूनानि मानकानि न पूरयन्ति स्म, असफलाः च अभवन्। तदनन्तरं गाजियाबादस्य औषधनिरीक्षकेन तृतीयचरणस्य थाने नोएडानगरे स्थितस्य अस्याः कम्पनीयाः स्वामी सहितं पञ्चजनानाम् विरुद्धं प्रकरणं दाखिलम् अस्ति। यस्मिन् कार्ये पुलिसैः कम्पनीयाः परिचालनप्रमुखं सहितं त्रयः जनाः गृहीताः, यदा तु स्वामिः पलायितः अस्ति, येषां गृहीतप्रयत्नाः क्रियन्ते।
नोएडा नगरस्य सेक्टर् ६७ इत्यस्मिन् स्थितस्य कम्पनीयाः कास-सिरप्-इत्येतत् उज्बेकिस्तान देशे १९ बालकानां मृत्योः कारणम् इति मन्यते स्म । तदनन्तरं भारते अपि अस्याः कम्पनीयाः विरुद्धं अन्वेषणं आरब्धम् । अधुना अस्मिन् विषये महती कार्यवाही कृता अस्ति। गाजियाबादस्य औषधनिरीक्षकः आशीषः गुरुवासरे रात्रौ विलम्बेन पुलिस स्टेशन फेज ३ इत्यत्र प्रतिवेदनं दातवान्। तेषां आरोपः अस्ति यत् सेक्टर् ६७-नगरस्य औषधनिर्माणकम्पनी मैरियन बायोटेक् प्राइवेट् लिमिटेड् इत्यनेन निर्मितः कासस्य सिरपः मानकानि न पूरयति स्म। अस्ति। जिस पर कार्यवाही करते हुए पुलिस तुहिन भट्टाचार्य, अतुल रावत, मूलसिंह को ग्रहण किया है। जय जैन, सचिन जैन च कम्पनीयाः स्वामिनः पलायिताः सन्ति येषां अन्वेषणं क्रियते। शीघ्रमेव तेषां गृहीतत्वं भविष्यति इति पुलिस दावान् करोति।
प्रकरणं गृहीत्वा अन्वेषणं कृतम्
दिसम्बरमासे कजाकिस्तानदेशे उक्तकम्पनीद्वारा निर्मितं सिरपं पिबन्तः १९ बालकाः शङ्कितरूपेण मृताः। प्रकरणस्य अग्निप्रकोपस्य अनन्तरं कजाकिस्तानसर्वकारस्य सूचनायाः आधारेण भारतसर्वकारेण एतत् प्रकरणं गम्भीरतापूर्वकं गृहीतं तथा च २९ दिसम्बर् दिनाङ्के कम्पनीयाः उपरि छापा मारिता, नमूनानि अपि अन्वेषणार्थं गृहीताः। उत्तरप्रदेशस्य खाद्यसुरक्षाऔषधप्रशासनविभागेन सेक्टर-६७ स्थितस्य औषधसंस्थायाः मैरियन बायोटेक प्राइवेट लिमिटेडस्य औषधनिर्माणस्य अनुज्ञापत्रं निलम्बितम् आसीत्। औषध-अभिलेख-रक्षणस्य अतिरिक्तं कच्चा माल क्रयणस्य समये सूचनां न दत्तस्य कारणेन कम्पनीयाः औषध उत्पादनस्य अनुज्ञापत्रं निलम्बितम् अस्ति ।गौतम बुध नगरस्य औषध-निरीक्षकः वैभवबब्बरः अवदत् यत् निरीक्षणस्य समये कम्पनी प्रतिनिधिना सिरप उत्पादन सम्बद्धानि दस्तावेजानि प्रस्तुतानि .न शक्तवान्, तदनन्तरं सर्वकारेण तत्क्षणमेव तस्य उत्पादनं प्रतिषिद्धम्। ततः परं एषा कम्पनी निरुद्धा आसीत् ।