
काङ्ग्रेसस्य पूर्वराष्ट्राध्यक्षा सोनिया गान्धी स्वास्थ्यसम्बद्धानां समस्यानां सामनां कुर्वती अस्ति। गुरुवासरे तस्य ज्वरः जातः इति कारणेन सः सरगंगाराम चिकित्सालये प्रवेशितः इति सूचना अस्ति ।
काङ्ग्रेसस्य पूर्वराष्ट्राध्यक्षा सोनिया गान्धी स्वास्थ्यसम्बद्धानां समस्यानां सामनां कुर्वती अस्ति। गुरुवासरे तस्य ज्वरः जातः इति कारणेन सः सरगंगाराम चिकित्सालये प्रवेशितः इति सूचना अस्ति । चिकित्सालये एव एषा सूचना दत्ता अस्ति। अधुना तस्य स्थितिः स्थिरः अस्ति, वैद्याः च तस्य परीक्षणं निरन्तरं कुर्वन्ति ।
सर गंगाराम हॉस्पिटल ट्रस्ट सोसाइटी के अध्यक्ष डॉ. डी एस राणा ने सूचित किया, ‘यूपीए अध्यक्ष श्रीमती सोनिया गांधी वरिष्ठ परामर्शदाता, छाती चिकित्सा विभाग डॉ. सः परीक्षितः अस्ति, तस्य स्थितिः स्थिरः अस्ति।
जनवरीमासे अपि स्वास्थ्यस्य क्षयः अभवत्
सोनिया गान्धी अपि जनवरीमासे चिकित्सालये प्रवेशिता आसीत् । तस्मिन् काले सा वायरल-संक्रमणस्य शिकारः अभवत् । प्रायः एकसप्ताहं यावत् चिकित्सां कृत्वा सः चिकित्सालयात् मुक्तः अभवत् । तस्मिन् काले ‘भारतजोडो’यात्रायां व्यस्तः राहुलगान्धी अपि पदयात्रां त्यक्त्वा देहलीनगरं प्राप्तवान् आसीत् ।
काङ्ग्रेस सम्मेलने सम्मिलितः आसीत्
२४ तः २६ फेब्रुवरीपर्यन्तं छत्तीसगढराजधानी रायपुरे काङ्ग्रेसस्य सामान्यसम्मेलनं सम्पन्नम् । तस्मिन् काले सोनिया गान्धी अपि मथने भागं गृहीतवती । विशेषं तु एतत् यत् गतवर्षस्य अक्टोबर्मासपर्यन्तं सोनिया अन्तरिम अध्यक्षत्वेन काङ्ग्रेसपक्षस्य आज्ञां सम्पादयति स्म । २०१७ तमे वर्षे राहुलगान्धीपदं त्यक्त्वा सः एतत् दायित्वं स्वीकृतवान् ।