
नव देहली। धनस्य अतृप्तः लोभः भ्रष्टाचारस्य कर्करोग इव वर्धयितुं साहाय्यं कृतवान् । संवैधानिकन्यायालयानां देशस्य जनानां प्रति कर्तव्यं भवति यत् ते भ्रष्टाचारस्य प्रति शून्यसहिष्णुतां दर्शयन्ति, अपराधिनां विरुद्धं च कठोरकार्याणि कुर्वन्ति। सर्वोच्चन्यायालयेन शुक्रवासरे एकस्य प्रकरणस्य सुनवायीकाले एतत् उक्तम्।
सर्वोच्चन्यायालयेन उक्तं यत् धनस्य समानवितरणं प्राप्तुं प्रयतमाना भारतस्य जनानां कृते सामाजिकन्यायः सुनिश्चित्य संविधानस्य ‘प्रस्तावनाप्रतिज्ञा’ प्राप्तुं भ्रष्टाचारः प्रमुखः बाधकः अस्ति।
पीठिका अवदत्, भ्रष्टाचारः एतादृशः रोगः अस्ति, यस्य उपस्थितिः जीवनस्य प्रत्येकस्मिन् वर्गे व्याप्तः अस्ति। न पुनः शासनकार्यक्षेत्रे एव सीमितं भवति; दुःखदं यत् उत्तरदायी नागरिकाः वदन्ति यत् एतत् तेषां जीवनस्य मार्गः अभवत्।
अस्माकं संविधाननिर्मातृणां मनसि ये उच्चादर्शाः आसन्, तेषां पालनस्य निरन्तरं क्षयः भवति, समाजे नैतिकमूल्यानि च तीव्रगत्या क्षीणानि भवन्ति इति सर्वसमुदायस्य कृते लज्जाजनकः विषयः इति शीर्षन्यायालयेन उक्तम्।
न्यायालयेन हिन्दुधर्मस्य उल्लेखः कृतः
सः अवदत् यत् यदि भ्रष्टाः कानूनप्रवर्तकान् वञ्चयितुं सफलाः भवन्ति तर्हि तेषां सफलता अपि गृहीतस्य भयं अतिक्रमयति। नियमाः नियमाः च विनयशीलानाम् मर्त्यानां कृते सन्ति न तु तेषां कृते इति गर्वे आस्वादयन्ति। तेषां ग्रहणं पापम्।