
शेयरबजारस्य अद्यतनं शुक्रवासरे शेयरबजाराः हरितचिह्ने बन्दाः अभवन्। भारतीयराज्यबैङ्कः, भारती एयरटेल्, रिलायन्स इण्डस्ट्रीज, आईटीसी, टाटा स्टील, इन्डस्इण्ड् बैंक इत्यादीनि नामानि शीर्ष लाभकसूचौ समाविष्टानि भवेयुः। तस्मिन् एव काले रुप्यके ६३ पैसे वृद्धिः अभवत् ।
व्यापारसप्ताहस्य अन्तिमे दिने सेन्सेक्स-निफ्टी-योः लाभेन समाप्तिः अभवत् । शुक्रवासरे सेन्सेक्स-क्लबः प्रायः ९०० अंकैः कूर्दितवान्, निफ्टी क्लबस्य २७२ अंकस्य लाभः च अभवत् । बीएसई सेन्सेक्सः ५९,८०८.९७ इति मूल्ये समाप्तः, ८९९.६२ अंकाः अथवा १.५३ प्रतिशतं अधिकः । दिने १,०५७.६९ अंकाः अथवा १.७९ प्रतिशतं वर्धित्वा ५९,९६७.०४ अंकाः अभवन् । एनएसई निफ्टी १७,५९४.३५ इति मूल्ये समाप्तः, २७२.४५ अंकाः अथवा १.५७ प्रतिशतं अधिकः ।
तस्मिन् एव काले बीएसई सेन्सेक्सः ४७४.९८ अंकाः अथवा ०.८१ प्रतिशतं वर्धमानः ५९,३८३.५० इति, एनएसई निफ्टी च १५२.७० अंकाः अथवा ०.८८ प्रतिशतं वृद्धिः प्रारम्भिकव्यापारे १७,४७३.४० इति अभवत्
शीर्ष लाभार्थी हारिता च
सेन्सेक्सपैक् तः भारतीयराज्यबैङ्कः, भारती एयरटेल्, रिलायन्स् इण्डस्ट्रीज, आईटीसी, टाटा स्टील, इन्डस्इण्ड्बैङ्कः, एचडीएफसीबैङ्कः, टाटा मोटर्स्, एचडीएफसी, टाइटन् च सर्वाधिकलाभकारिषु आसन्, यदा तु टेक् महिन्द्रा, अल्ट्राटेक् सीमेण्ट्, नेस्ले, एशियन पेण्ट् च शीर्षलाभकानां मध्ये आसन्।हारिणां सूचीयां स्थितवन्तः।
यूरोपे इक्विटी-विपणयः सकारात्मकक्षेत्रे व्यापारं कुर्वन्ति स्म । गुरुवासरे अमेरिकीविपणयः लाभेन बन्दाः अभवन्। विदेशीय पोर्टफोलियो निवेशकाः (एफपीआई) गुरुवासरे १२,७७०.८१ कोटिरूप्यकाणां शेयर्स् क्रीतवन्तः इति विनिमयदत्तांशैः उक्तम्। अन्तर्राष्ट्रीयतैलस्य मानदण्डः ब्रेण्ट् कच्चा तेलः ०.०७ प्रतिशतं न्यूनः भूत्वा प्रतिबैरल् ८४.६९ डॉलरः अभवत् ।
रुप्यकाणां स्थितिः
शुक्रवासरे ६३ पैसः वर्धमानः अमेरिकीडॉलरस्य विरुद्धं ८१.९७ इति मूल्ये समाप्तः । तस्मिन् एव काले प्रातःकाले ८२.२४ रुप्यकेषु ३६ पैसे अधिकं व्यापारः आसीत् ।
अन्तरबैङ्कविदेशीयविपण्ये अमेरिकीमुद्रायाः विरुद्धं ८२.२८ इति मूल्ये स्थानीयः इकाई उद्घाटिता, अन्ततः ग्रीनबैकस्य विरुद्धं ८१.९७ (अस्थायी) मूल्ये निवसति स्म, पूर्वसमाप्तेः ८२.६० इति मूल्ये ६३ पैस् लाभं पञ्जीकृतवती व्यापारसत्रे रुप्यकस्य उच्चतमं स्तरं ८१.९२, न्यूनतमं च ८२.३५ डॉलरस्य विरुद्धं स्पृष्टम् । ग्रीनबैक् ०.१९ प्रतिशतं न्यूनीकृत्य १०४.८२ इति स्तरः अभवत् । वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चा तेलस्य वायदा ०.५५ प्रतिशतं न्यूनीभूय ८४.२८ डॉलर प्रति बैरल् अभवत् ।