
इजरायल्देशः स्थापनायाः अनन्तरं बृहत्तमस्य गम्भीरतमस्य च संकटस्य सामनां कुर्वन् अस्ति इति कथ्यते चेत् तत् दोषं न स्यात् । इजरायल्देशे बहुसंख्याकाः जनाः वीथिं गत्वा प्रधानमन्त्री बेन्जामिननेतन्याहू-विरुद्धं विरोधं कुर्वन्ति । मार्चमासस्य प्रथमे दिने यदा जी-२०-विदेशमन्त्रिणः वार्षिकसभायाः कृते देहली नगरे समागताः आसन् तदा इजरायल्देशे प्रधानमन्त्री नेतन्याहू विरुद्धं अपूर्वं विरोधः प्रचलति स्म नेतन्याहू इत्यस्य ‘खतरनाक’ योजनायाः विषये एतत् प्रदर्शनं भवति। जनाः वदन्ति यत् नेतन्याहू न्यायपालिकायाः विरुद्धं साजिशं कृत्वा “अङ्करोपं” कर्तुं प्रयतते। अस्य विषये तेल अवीव्-नगरे अन्येषु भागेषु च सहस्राणि इजरायल-देशिनः वीथिषु प्रविष्टाः सन्ति ।
इजरायलस्य नवीनतमं विवादं ज्ञातुं तस्य पृष्ठभूमिं अवगन्तुं भवति । नेतन्याहू केवलं कतिपयान् मासान् पूर्वं पुनः सत्तां प्राप्तवान्। सः स्वस्य राजनैतिकजीवनं पुनः सजीवं कर्तुं प्रयतते। एषा बेन्जामिन “बिबी” नेतन्याहू इत्यस्य अद्यापि कठिनतमा परीक्षा भविष्यति। देशस्य दीर्घकालं यावत् प्रधानमन्त्री नेतन्याहू २०२१ तमे वर्षे सत्तातः निष्कासितः, परन्तु गतवर्षे राजनैतिकपुनरागमनं कृत्वा नवम्बरमासस्य निर्वाचनानन्तरं गठबन्धनसर्वकारस्य निर्माणार्थं पर्याप्तं समर्थनं प्राप्तवान्।
इजरायलस्य इतिहासे सर्वाधिकं दक्षिणपक्षीयं सर्वकारम्
नेतन्याहू इत्यस्य केन्द्रदक्षिणपक्षीयलिकुड् दलस्य अपि च सुदूरदक्षिणपक्षीयानाम् अतिरूढिवादीनां च धार्मिकदलानां समूहः अयं गठबन्धनः अस्ति । इजरायलस्य इतिहासे अयं दक्षिणपक्षीयः सर्वकारः इति मन्यते । अपि च, एते राजनेतारः इजरायल्-देशस्य अन्तः, प्यालेस्टिनी-देशस्य विषये तस्य नीतेः च द्रुततरं नाटकीयं च परिवर्तनं कर्तुं सत्तायां स्वसमयस्य उपयोगं कर्तुं अति-उत्सुकाः सन्ति
प्रारम्भे नेतन्याहू सफलतया पुनः “जिम्मेदारः पुरुषः” इति स्थापितः यः स्वसर्वकारे कट्टरपंथीन् नियन्त्रणे स्थापयति स्म । परन्तु तस्य सर्वकारः अधुना इजरायल समाजस्य गहनविभाजनं वर्धयति, इजरायलस्य उदारप्रजातन्त्रस्य प्रतिबिम्बं च खतरान् जनयति । तस्मिन् एव काले प्यालेस्टिनीभिः सह संघर्षः विस्फोटं प्रति वर्धयितुं शक्नोति ।
न्यायपालिकायाः सत्तां हरणं – नेतन्याहू इत्यस्य योजना
जनक्रोधं प्रेरयन् एकः मुख्यः विषयः न्यायव्यवस्थायाः प्रस्तावितः सर्वकारेण परिष्कारः अस्ति । अस्याः योजनायाः मूलं न्यायपालिकायाः (सर्वोच्चन्यायालयस्य प्रमुखत्वेन) कार्यपालिकायाः विधायिकायाः च मध्ये शक्तिसन्तुलनस्य पुनर्मूल्यांकनम् अस्ति
इजरायलस्य न्यायपालिकायां नेतन्याहू ये केचन कथिताः सुधाराः कर्तुम् इच्छति तेषु केचन अन्तर्भवन्ति-
1. न्यायाधीशानां चयनप्रक्रियायां राजनेतृभ्यः प्रायः पूर्णाधिकारं दातुं।
2. कानूनानां प्रशासनिकनिर्णयानां च उपरि न्यायिकसमीक्षाशक्तिं नाटकीयरूपेण न्यूनीकर्तुं।
3. नेसेट् (संसदः) न्यायालयस्य निर्णयान् सरलबहुमतेन पलटयितुं अनुमतिं दत्तवान्।
4. महान्यायवादीनां अन्येषां च सर्वकारीयकानूनीपरामर्शदातृणां शक्तिहीनपरामर्शदातृणां परिवर्तनम्।
सर्वोच्चन्यायालये जनानां विश्वासः अधिकः अस्ति
एतेषां सर्वेषां प्रस्तावानां विरुद्धं तत्क्षणमेव महती प्रतिक्रिया अभवत् । विगतसप्ताहेषु सहस्राणि इजरायलदेशिनः वीथिषु विरोधं कृतवन्तः। तेषां मते एषा संवैधानिकक्रान्तिः, या इजरायलस्य लोकतन्त्रस्य क्षतिं करिष्यति। मानवअधिकारस्य रक्षणार्थं मूलभूतदस्तावेजस्य अभावे (इजरायलस्य लिखितं संविधानं नास्ति), सर्वोच्चन्यायालयः नागरिकानां (अनागरिकाणां च, प्यालेस्टिनीजनसहिताः) नागरिकाधिकारस्य रक्षणार्थं बहुभिः विचार्यते, सर्वकारीयकार्याणां कानूनानां च विरुद्धं अन्तिमः दुर्गः ।
इजरायलस्य अर्थव्यवस्थां विनाशयन् संकटः
अपि च, नेतन्याहू-विरोधिनः प्रस्तावितान् सुधारान् एकं साधनं पश्यन्ति यत् प्रधानमन्त्री घूस-धोखाधड़ी-विश्वास-भङ्ग-आरोपेण स्वस्य आगामि-भ्रष्टाचार-विचाराणां क्षतिं कर्तुं प्रयुङ्क्ते घरेलुसंकटः इजरायलस्य अर्थव्यवस्थां क्षतिं जनयति। इजरायलस्य शेकेलः दुर्बलः भवति यतः निवेशकाः प्रमुखाः उच्चप्रौद्योगिकीयुक्ताः उद्यमिनः च अशक्तन्यायालयव्यवस्थायाः कानूनराज्यस्य च भयात् इजरायलदेशात् स्वधनं बहिः आकर्षयन्ति।
अमेरिकीशीर्षाधिकारिणः सुधारप्रस्तावस्य व्याप्तेः गतिस्य च विषये गहनं संशयं प्रकटितवन्तः। इदानीं विभक्तः, मनोबलहीनः विपक्षः विरोधस्य विशालतरङ्गेन पुनः ऊर्जितः अभवत् । नागरिकाज्ञापालनस्य आह्वानस्य, पुलिसैः सह संघर्षस्य च विषये उभयतः कठोरचेतावनीः प्राप्ताः, येन जनक्रोधः गम्भीर अशान्तिरूपेण परिणतुं पूर्वं सम्झौतां कर्तुं सर्वकारेण आग्रहः कृतः।
अस्मिन् सप्ताहे आन्दोलनकारिणः पुलिस च संघर्षं कृतवन्तः यत् आन्दोलनकारिणः “व्यवधानस्य दिवसः” इति उक्तवन्तः। सुदूरदक्षिणपक्षीयस्य अतिवादी यहूदीशक्तिपक्षस्य नेता राष्ट्रियसुरक्षामन्त्री इटामारबेन् ग्विर् इत्यनेन पुलिसं ज्ञापितं यत् “अराजकतावादिनः प्रति शून्यसहिष्णुता” भवितुमर्हति।
पश्चिमतटे हिंसा अभवत्
पश्चिमतटे वर्धमानः अराजकता विस्फोटकं अस्थिरतां, आतङ्कं च जनयति । प्यालेस्टिनीपक्षे एकः दुर्बलः भ्रष्टः च प्यालेस्टिनी शासकः विशेषतः उत्तरे सामरियाक्षेत्रे जेनिन्-नगरात् नाब्लस्नगरं यावत् शासनं कर्तुं असमर्थः अस्ति । गाजा-नगरस्य उग्रवादीसङ्गठनैः हमास-प्यालेस्टिनी-इस्लामिक-जिहाद्-इत्यनेन समर्थिताः सशस्त्रस्थानीय-उग्रवादी-समूहाः (यथा कुख्यातः “लायन्स्-डेन्”) अस्य अन्तरं पूरयन्ति
एतेषां समूहानां अन्ये च उग्रवादिनः स्थानीयजनसङ्ख्यायाः समर्थनं कुर्वन्ति, विशेषतः सामाजिकमाध्यमेषु यहूदीनां विरुद्धं द्वेषं प्रेरयन्ति, प्यालेस्टिनीशासकैः च कैदीनां “शहीदानां” परिवारेभ्यः भुक्तं भवति येषां समीक्षकाः इजरायलीयाः इति वदन्ति।किन्तु तेषां पुरस्कारः अस्ति आक्रमणम् ।
आतङ्कवादीनां आक्रमणानां वृद्धिः
तथा च प्यालेस्टिनी-अधिकारस्य तत् निवारयितुं असफलतायाः सम्मुखे इजरायल-सैनिकाः पश्चिमतटस्य नगरेषु द्रुतगत्या अग्रे गच्छन्ति। उभयपक्षस्य कृते आँकडानि निराशाजनकाः सन्ति २०२२ तमे वर्षे आतङ्कवादीनां आक्रमणेषु, सैन्य अभियानेषु, पक्षयोः मध्ये संघर्षेषु च ३० इजरायल-देशिनः १४६ प्यालेस्टिनीजनाः (सैन्यस्य अनुसारं तेषु अधिकांशः आतङ्कवादिनः) मृताः २०२३ तमस्य वर्षस्य प्रथममासद्वये ६० तः अधिकाः प्यालेस्टिनीजनाः १४ इजरायलीयाः च प्राणान् त्यक्तवन्तः ।
इजरायलपक्षे पश्चिमतटे बस्तौ निवसन्तः अल्पसंख्याकाः यहूदिनः अधिकाधिकं विनाशं कुर्वन्ति । वैचारिकरूपेण कट्टरपंथी “हिलटॉप यूथ”-एकः लघुः बस्तीसमूहः यस्य अनुमानं कुलम् ७,००,००० भवति प्यालेस्टिनीजनानाम् उपरि आक्रमणं कृत्वा प्यालेस्टिनीनां सम्पत्तिं क्षतिं कुर्वन् सस्यानां नाशं च कुर्वन् अस्ति एतानि विनाशाः वर्षाणां यावत् प्रचलन्ति, परन्तु इजरायल्-देशेन तान् निवारयितुं गम्भीराः प्रयासाः न कृताः ।
प्यालेस्टिनी-बन्दूकधारिभिः त्रयः इजरायल-देशिनः वधस्य प्रतिक्रियारूपेण अन्तिमेषु दिनेषु पुनः हिंसा प्रज्वलितः अस्ति । दक्षिणपक्षीयराजनेतारः मूकाः प्रेक्षकाः एव आसन्, केचन हिंसकसमूहस्य उत्साहवर्धनमपि कृतवन्तः । पश्चिमतटे अवैधचौकयः प्रायः दक्षिणपक्षीयसर्वकारैः समर्थिताः यद्यपि सर्वदा न । तथा च विद्यमानाः तनावाः वर्तमानसर्वकारेण अवश्यमेव वर्धिताः सन्ति, यतः हिल्टॉप् युवानः सर्वकारेण सह स्वस्य वैचारिकगठबन्धनेन अधिकं उत्साहिताः अनुभवन्ति।
नेतन्याहू इजरायल्देशाय स्थिरतां प्रत्यागन्तुं शक्नोति वा ?
कुण्ठा, क्रोधः च प्रचलितः, तथापि उभयमोर्चायां निपटनं अद्यापि दूरं दृश्यते। अत्र बेन् ग्विर् तस्य सहकर्मी वित्तमन्त्री बेजालेल् स्मोट्रिच् च स्वरं स्थापयन्ति। उभौ सुधारविरोधिनां आन्दोलनकारिणां प्यालेस्टिनी-उग्रवादिणां च विरुद्धं कठोर-उपायानां वकालतम् कुर्वतः, यत्र इजरायल-नागरिकाणां विरुद्धं आतङ्कवादीनां आक्रमणानां कृते न्यायालयाः मृत्युदण्डं दातुं शक्नुवन्ति इति नूतनं विधेयकं पारितं भवति
नेतन्याहू सम्प्रति अद्यापि स्वस्य गम्भीरतमं नेतृत्वस्य आव्हानं प्राप्नोति। अस्पष्टं यत् सः इजरायल्-देशं तस्मिन् स्थिरतायां प्रत्यागन्तुं मार्गं अन्वेष्टुं समर्थः अस्ति वा, इच्छुकः अपि अस्ति वा यत् एकदा तस्य कार्यकालस्य चिह्नं भवति स्म ।
अन्यदिवसस्य विरोधस्य अनन्तरं सः अस्मिन् सप्ताहे जनान् शान्ततां आह्वयितुं प्रयतितवान्, इजरायलदेशिनः “हिंसां निवारयन्तु” इति आह्वयन् । परन्तु विरोध-आन्दोलनस्य, झुग्गी-वसतिभ्यः निर्गत-हिंसायाः च समानान्तराणि कृतवान् इति कारणेन सः अद्यापि स्वस्य निन्दकानां प्रतिक्रियायाः सामनां कृतवान् ।
अस्मिन् स्तरे नेतन्याहू बेन् ग्विर् अथवा स्मोट्रिच् इत्यस्य विरुद्धं स्थातुं अपेक्षया स्वसर्वकारं जीवितं स्थापयितुं अधिकं दृढनिश्चयः अस्ति । परन्तु अन्तिमेषु दिनेषु या हिंसा चरमरूपेण अभवत्, सा अन्ततः सर्वकारस्य अन्तः सम्झौतां प्राप्तुं नूतनानां उपक्रमानाम् आरम्भं कर्तुं शक्नोति। इजरायलस्य लोकतन्त्रं प्रबलम् अस्ति, परन्तु तस्य जीवनशक्तिः एषा प्रमुखा परीक्षा अस्ति।