
गमालेया राष्ट्रियपारिस्थितिकीगणितसंशोधनकेन्द्रे वरिष्ठसंशोधकरूपेण कार्यं कुर्वन् ४७ वर्षीयः बोटिकोवः स्वस्य अपार्टमेण्टे मृतः अभवत् अस्मिन् प्रकरणे एकः गृहीतः अस्ति।
कोरोनावायरसस्य टीका : रूसस्य कोविड-१९-विरोधी टीका ‘स्पुतनिक वी’ इति वैज्ञानिकानां मध्ये एकः आन्द्रे बोटिकोवः अत्र स्वनिवासस्थाने मेखलाद्वारा गले गले मारितः। हत्यासम्बद्धं पुलिसैः एकं शङ्कितं गृहीतम् अस्ति। एषा सूचना रूसीमाध्यमेषु एकस्मिन् वार्तायां दत्ता अस्ति।
रूसीसङ्घस्य अन्वेषणसमित्याः उद्धृत्य तास् इत्यनेन उक्तं यत् गमालेया राष्ट्रियपारिस्थितिकीगणितसंशोधनकेन्द्रे वरिष्ठसंशोधकरूपेण कार्यं कुर्वन् ४७ वर्षीयः बोटिकोवः गुरुवासरे स्वस्य अपार्टमेण्टे मृतः अभवत्। रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यनेन २०२१ तमे वर्षे बोटिकोव् इत्यस्मै कोविड् टीकायाः कार्यस्य कृते ‘आर्डर् आफ् मेरिट् फ़ॉर् द फादरलैण्ड्’ इति पुरस्कारः प्रदत्तः इति कथ्यते।
प्रतिवेदनानुसारं २०२० तमे वर्षे ‘स्पुतनिक वी’ इति टीकं विकसितवन्तः १८ वैज्ञानिकाः बोटिकोवः अपि अन्यतमः आसीत् । प्रकरणस्य अन्वेषणं कुर्वती समितिः टेलिग्राम इत्यत्र विज्ञप्तौ उक्तवती यत् एतस्य अन्वेषणं हत्याप्रकरणरूपेण भविष्यति। प्रतिवेदने उक्तं यत् अन्वेषकाणां मते २९ वर्षीयः बोटिकोवस्य विवादस्य समये मेखलाया: गले गले गले गत्वा पलायितवान्। सः शङ्कितः गृहीतः अस्ति।