
ग्रीष्मकाले भोजनस्य इच्छा न्यूना भवति, शीतलपानस्य इच्छा अधिका भवति । अतिस्वेदस्य कारणेन एतत् भवति । अनेन श्रान्तस्य समस्या भवति । अस्मिन् सति अधिकं तृष्णा भवति । स्वास्थ्यविशेषज्ञानाम् मते शरीरे असन्तुलनस्य अथवा उत्तमजीवाणुनाभावस्य कारणेन अपि एतत् भवति । यदि भवन्तः अपि शरीरे उत्तमजीवाणुवर्धनं कर्तुम् इच्छन्ति तर्हि ग्रीष्मकाले प्रतिदिनं एतानि पेयानि सेवन्तु । ज्ञातुम्- २.
घृतं पिबन्तु
ग्रीष्मकालस्य दिनेषु उदरं शीतलं स्थापयितुं प्रतिदिनं घृतं अवश्यं पिबन्तु। पाचनं तस्य प्रयोगेन स्वस्थं तिष्ठति। विशेषतः मध्याह्नभोजनानन्तरं एकं गिलासं घृतं पिबन् स्वास्थ्याय लाभप्रदं भवति । एतेन वर्धमानभारस्य नियन्त्रणे अपि साहाय्यं भवति ।
निम्बूकं पिबन्तु
ग्रीष्मकाले जनाः तापमानस्य वर्धनेन दुःखं प्राप्नुवन्ति । शरीरे जलस्य अभावः भवति । एतस्य निवारणाय नित्यं निम्बूजलं पिबन्तु । यदि इच्छसि तर्हि चियाबीजयुक्तं निम्बूकं अपि सेवितुं शक्यते । एतेन शरीरे विद्युत्विलेयकाः सन्तुलिताः भवन्ति ।
गुलकन्द् दुग्धं पिबन्तु
ग्रीष्मकाले अतितापस्य कारणेन पिट्टा असन्तुलितः तिष्ठति । एतेन स्वास्थ्ये दुष्प्रभावः भवति । एतदर्थं ग्रीष्मकाले गुलकाण्डदुग्धं अवश्यं पिबन्तु। विशेषतः रात्रौ निद्रायाः पूर्वं गुलकन्ददुग्धं पिबन् स्वास्थ्याय अधिकं लाभप्रदं भवति । अनेन रात्रौ सुनिद्रा अपि भवति ।
कदलीकाण्डरसं पिबन्तु
अधिकांशजनाः कदलीफलस्य रसस्य विषये न जानन्ति । तस्मिन् बहवः आवश्यकाः पोषकाः दृश्यन्ते, ये स्वास्थ्याय लाभप्रदाः सन्ति । अस्य रसस्य सेवनेन शोफः न्यूनीकरोति । तेन सह शर्करा अपि नियन्त्रणे एव तिष्ठति । तदतिरिक्तं शरीरे वर्तमानं विषं बहिः प्रक्षालितं भवति ।
इक्षुरसं पिबन्तु
ग्रीष्मकाले स्वस्थं भवितुं प्रतिदिनं इक्षुरसं अवश्यं पिबन्तु। अस्य उपयोगेन अनेकेषु रोगेषु लाभः प्राप्यते । पीतरोगे इक्षुरसं पिबितुं वैद्याः अपि अनुशंसन्ति । अस्य कारणात् शरीरे ऊर्जा प्रसारिता भवति । अपि च शरीरं जलयुक्तं तिष्ठति। एतदर्थं ग्रीष्मकाले इक्षुरसं अवश्यं पिबन्तु।
नारिकेलजलं पिबन्तु
यदि मूत्रदाहस्य पित्तस्य असन्तुलनस्य च समस्यायाः कारणात् व्याकुलाः सन्ति तर्हि नारिकेलजलं पिबन्तु । नारिकेले जलं विद्युत् विलेयकं सन्तुलितं करोति । अपि च शरीरस्य तापमानं शीतलं तिष्ठति। अस्य कृते प्रतिदिनं नारिकेलजलस्य सेवनं कुर्वन्तु।
अस्वीकरणम् : कथायां युक्तयः सुझावाः च केवलं सामान्यसूचनार्थम् एव सन्ति। एतानि कस्यचित् वैद्यस्य वा चिकित्साव्यवसायिकस्य वा सल्लाहरूपेण न गृह्यताम्। रोगस्य संक्रमणस्य वा लक्षणं भवति चेत् वैद्यस्य परामर्शं कुर्वन्तु ।