
मद्यघोटालप्रकरणे गृहीतस्य देहली पूर्वस्य उपमुख्यमन्त्री मनीषसिसोदिया इत्यस्य ५ दिवसीयस्य रिमाण्ड् समाप्तस्य शनिवासरे अपराह्णे राउस् एवेन्यू न्यायालये सीबीआइ संस्थायाः प्रस्तुतम्।
मद्यघोटाले प्रकरणे गृहीतं देहलीपूर्वं उपमुख्यमन्त्री मनीषसिसोदिया शनिवासरे अपराह्णे ५ दिवसस्य रिमाण्ड् समाप्तस्य अनन्तरं सीबीआई इत्यनेन राउस् एवेन्यू न्यायालये प्रस्तुतम्। अस्मिन् काले सीबीआइ संस्थायाः पुनः सिसोडिया नगरस्य त्रयः दिवसाः अधिकं अभिरक्षणं याचितम् अस्ति ।
भवद्भ्यः वदामः यत् मनीषसिसोडिया २०२१-२२ आबकारीनीते कथितभ्रष्टाचारसम्बद्धे सीबीआइ द्वारा गृहीतः सन् अद्यैव मन्त्रिमण्डलात् राजीनामा दत्तः आसीत् सिसोडिया देहली सर्वकारस्य शिक्षासहितस्य १८ विभागानां प्रभारी आसीत् ।