
संवेदनशीलताइवानजलसन्धिषु सैन्यतनावः वर्धमानः अस्ति। ताइवानदेशस्य समीपस्थेषु क्षेत्रेषु चीनसेनायाः आकस्मिकप्रवेशस्य कारणेन अस्मिन् वर्षे द्वीपः सजगः भवितुम् आहूतः अस्ति। ताइवानदेशस्य रक्षामन्त्री चिउ कुओ चेङ्गः सोमवासरे एतां चेतावनीम् अयच्छत्।
संवेदनशीलताइवानजलसन्धिषु सैन्यतनावः वर्धमानः अस्ति। ताइवानस्य समीपस्थेषु क्षेत्रेषु चीनीयसैन्यस्य ‘आकस्मिकप्रवेशः’ इति कारणेन अस्मिन् वर्षे द्वीपः सजगः भवितुम् आहूतः अस्ति। ताइवानदेशस्य रक्षामन्त्री चिउ कुओ-चेङ्गः सोमवासरे एतां चेतावनीम् अयच्छत्।
ताइवान सेना अलर्ट मोडे
चीनदेशः अन्तिमेषु वर्षेषु ताइवानदेशस्य परितः सैन्यक्रियाकलापं वर्धितवान् अस्ति । अस्मिन् द्वीपस्य वायुरक्षाक्षेत्रे प्रायः प्रतिदिनं वायुसेनायाः आक्रमणानि अपि अन्तर्भवन्ति । परन्तु ताइवानदेशे अद्यापि चीनीयसैन्यस्य स्वस्य समीपस्थक्षेत्रे प्रवेशस्य कोऽपि घटना न ज्ञाता। व्याख्यातव्यं यत् ताइवानस्य तटतः २४ समुद्रीमाइल अर्थात् प्रायः ४४.४ कि.मी.
चीनदेशः समुद्रे, वायुक्षेत्रे च प्रवेशाय बहानानि कर्तुं शक्नोति
चिउ इत्यनेन उक्तं यत् चीनीयजनमुक्तिसेना (PLA) ताइवानस्य वायुसमुद्रवायुक्षेत्रस्य समीपस्थेषु क्षेत्रेषु प्रवेशार्थं बहानानि प्राप्नुयात्। ननु अस्य द्वीपस्य अमेरिकादेशेन सह सैन्यविनिमयः वर्धितः अस्ति । एतेन चीनदेशः क्रुद्धः अभवत् । संसदे एकस्य सांसदस्य प्रश्नानाम् उत्तरं दत्त्वा चिउ इत्यनेन एतत् उक्तम्।
सः अवदत् यत् पीएलए ताइवानदेशस्य क्षेत्रे “आकस्मिकप्रवेशं” कृत्वा स्वक्षेत्रे समीपं गन्तुं शक्नोति। विशेषतः अस्मिन् वर्षे कृते सः एतानि टिप्पण्यानि कृतवान् यस्य अर्थः अस्ति यत् सः एतादृशी सज्जताः करोति। यदि तेषां वास्तवमेव बलस्य प्रयोगः कर्तव्यः भवति तर्हि ते बलस्य प्रयोगं करिष्यन्ति।
ताइवानः अवदत् – आत्मरक्षणं करिष्यति, प्रतिकारं च करिष्यति
ताइवानदेशः पूर्वमेव स्पष्टं कृतवान् यत् यदि चीनदेशस्य सशस्त्रसेनाः स्वक्षेत्रे प्रविशन्ति तर्हि सः स्वस्य आत्मरक्षाधिकारस्य प्रयोगं करिष्यति, प्रतिकारं च करिष्यति। चीनदेशः स्वशासितं ताइवानदेशं स्वस्य इति दावान् करोति ।
चीनदेशः उक्तवान् यत् आवश्यकता चेत् सः द्वीपं चीनदेशस्य नियन्त्रणे आनेतुं बलस्य उपयोगं कर्तुं शक्नोति। ताइवानदेशः चीनस्य सार्वभौमत्वस्य दावान् अङ्गीकृत्य कथयति यत् केवलं तस्य जनाः एव स्वस्य भविष्यस्य निर्णयं कर्तुं शक्नुवन्ति।