
मीडिया रिपोर्ट् उद्धृत्य दिल्ली-मुख्यमन्त्री आप-संयोजकः च अरविन्द केजरीवालः एलजी-संस्थायाः नाम न उक्तवान् यत् २४ घण्टाः नकली-अनुसन्धानं क्रियन्ते, प्रत्येकस्मिन् कार्ये बाधाः अपि स्थापिताः सन्ति इति।
मद्यघोटाले आरोपैः परितः देहली नगरस्य अरविन्द केजरीवालसर्वकारेण अतिथिशिक्षकनियुक्तौ क्लीन् चिटस्य दावाः कृताः। मीडिया रिपोर्ट् उद्धृत्य मुख्यमन्त्री अरविन्द केजरीवालः एलजी संस्थायाः नाम न दत्त्वा अवदत् यत् २४ घण्टाः नकली-अनुसन्धानं क्रियन्ते, प्रत्येकस्मिन् कार्ये बाधाः अपि स्थापिताः सन्ति। अन्ये आप नेतृभिः अपि एलजी सङ्घस्य लक्ष्यं कृतम् अस्ति । अस्मिन् प्रतिवेदने उक्तं यत् एलजी इत्यस्य आदेशेन कृते अन्वेषणे शिक्षानिदेशालयेन किमपि अनियमितं न प्राप्तम्।
केजरीवालेन उद्धृते मीडिया रिपोर्टे उक्तं यत्, देहलीनगरस्य सर्वकारीयविद्यालयेषु अतिथिशिक्षकाणां नियुक्तौ अनियमिततायाः आरोपानाम् अनन्तरं १०६ प्रकरणानाम् अन्वेषणं कृत्वा कोऽपि अनियमितः न प्राप्तः। २०२२ तमस्य वर्षस्य सितम्बरमासे एलजी वीके सक्सेना इत्यनेन आन्तरिकजाँचस्य आदेशः दत्तः । एतादृशानां अतिथिशिक्षकाणां अपि वेतनं दीयते इति आरोपः आसीत्, ये वस्तुतः उपस्थिताः न सन्ति।
प्रतिवेदने डीओई अधिकारिणः उद्धृत्य उक्तं यत् आन्तरिक अनुसन्धानेन आरम्भे १०९ प्रकरणाः अवलोकिताः येषु जिलाशिक्षा अधिकारिणः अनियमिततायाः आरोपं कृतवन्तः। अस्य विषये विभागे सभा आयोजिता, प्रकरणानाम् अग्रे अन्वेषणं च कृतम्। सर्वाणि दस्तावेजानि परीक्षितानि सन्ति। भर्तीनियमेषु किञ्चित् परिवर्तनं कृत्वा जिलाशिक्षापदाधिकारिणः समस्या अस्ति इति अनुभवति स्म, परन्तु सर्वं सुष्ठु अस्ति इति स्पष्टीकृतम्।
देहली सीएम अरविन्द केजरीवालः मीडिया रिपोर्ट् ट्विट्टर्माध्यमेन साझां कृतवान्, एलजी इत्येतत् लक्ष्यं कृत्वा इशारेण च लिखितवान् यत्, ‘२४ घण्टानां नकली-अनुसन्धानम्।’ प्रत्येकं कार्ये विघ्नानि स्थापयन्। सर्वं स्थगयतु अनेन किं सिद्धं भविष्यति ? ‘आप’ इत्यस्य पक्षतः उक्तं यत्, ‘२०२२ तमस्य वर्षस्य सितम्बरमासे एलजी सक्सेना इत्यनेन अतिथिशिक्षकाणां नियुक्तौ महत् घोटालं जातम् इति दावान् कृत्वा अन्वेषणस्य आदेशः दत्तः। २०२३ तमस्य वर्षस्य मार्चमासे ६ मासानां अनन्तरं तस्य स्वस्य अन्वेषणेन निराधाराः आरोपाः उजागरिताः । तथैव भाजपायाः एलजी अस्माकं सर्वाणि कार्याणि २४ घण्टापर्यन्तं स्थगयति। तस्य सर्वे आरोपाः मिथ्या एव।