
नव देेेेहली। राष्ट्रीयखुदराव्यापारनीतिः डीपीआईआईटी-संस्थायाः संयुक्तसचिवः संजीवः एफएमसीजी ई वाणिज्यविषये सम्मेलने वदन् अवदत् यत्, खुदराव्यापारस्य विकासाय सर्वकारः नीतेः कार्यं कुर्वन् अस्ति।
भारतसर्वकारः शीघ्रमेव पथविक्रेतृणां स्थापनां कुर्वतां खुदराव्यापारिणां कृते राष्ट्रियखुदराव्यापारनीतिम् आनेतुं गच्छति। अस्य उद्देश्यं देशे खुदराव्यापारिणां कृते व्यापारं कर्तुं सुकरं करणीयम् । एषा सूचना सोमवासरे एकेन वरिष्ठेन अधिकारीणा दत्ता।
नीतिः व्यापारिभ्यः उत्तमं आधारभूतसंरचनं, अधिकं ऋणं च प्रदातुं साहाय्यं करिष्यति। अपि च, ऑनलाइन-खुदरा-विक्रेतृणां कृते ई-वाणिज्य-नीतिम् आनेतुं सर्वकारः कार्यं कुर्वन् अस्ति । इदमपि उक्तं यत् वयं इच्छामः यत् ई-वाणिज्यस्य खुदराव्यापारिणां च मध्ये समन्वयः भवतु।
राष्ट्रियखुदराव्यापारनीतौ व्यापारिणः बहवः सुविधाः प्राप्नुयुः
एफएमसीजी तथा ई वाणिज्य विषये सम्मेलने वदन् अवदत् यत् सर्वकारः न केवलं ई-वाणिज्ये अपितु राष्ट्रियखुदराव्यापारनीतौ अपि नीतिपरिवर्तनं आनेतुं प्रयतते तथा च देशस्य खुदराव्यापारिणः कृते भविष्यति। एतेन तेषां व्यापारः सुलभः भविष्यति, उत्तमाः आधारभूतसंरचनाः, अधिकानि ऋणविकल्पानि च भविष्यन्ति तथा च व्यापारिणे अन्ये बहवः लाभाः प्रदत्ताः भविष्यन्ति। उद्योगाय अधिकानि उच्चगुणवत्तायुक्तानि उत्पादनानि निर्मातुं अपि आह।
लघुव्यापारिणः दुर्घटनाबीमा प्राप्नुयुः
संजीवः अपि अवदत् यत् विभागः सर्वेषां खुदराव्यापारिणां बीमायोजनां निर्मातुं कार्यं कुर्वन् अस्ति। देशस्य लघुव्यापारिणः दुर्घटनाबीमां प्राप्य महत् समर्थनं प्राप्नुयुः।
राष्ट्रीयखुदराव्यापारनीतिः का अस्ति ?
राष्ट्रीयखुदराव्यापारनीतिः उद्योगप्रवर्धनविभागेन आन्तरिकव्यापारविभागेन (DPIIT) निर्मितं भवति। किञ्चित्कालपूर्वं सर्वकारेण स्वस्य मसौदां निर्मातुं १६ विभागेभ्यः मन्त्रालयेभ्यः च सुझावः प्राप्तः। एतां नीतिं आनयितुं उद्देश्यं देशे खुदराव्यापारस्य विकासाय वैश्विकरूपेण प्रतिस्पर्धां कर्तुं रणनीतिं सज्जीकर्तुं वर्तते। अस्मिन् कौशलविकासस्य प्रवर्धनार्थं श्रमस्य उत्पादकतायां च उन्नयनार्थं कार्यं भविष्यति।